SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ( १८४) कौलेयकः श्वा । कुक्षौ भवः कौक्षेयकोऽसिः । ग्रीवायां भवो अवेयकोऽलङ्कारः। दक्षिणापश्चात्पुरसस्त्यण् । ६।३ । १३ । एभ्यः शेषेऽर्थे त्यण भवति । दक्षिणस्यां दिशि भवो दाक्षिणात्यः । पश्चाद् भवः पाश्चात्यः । पुरो . भवः पौरस्त्यः । 'निशब्दाद् अवेऽथे, निस्शब्दाच्च गतेऽथें त्यच् वाच्यः । नित्य ध्रुवमित्यर्थः । वणेभ्यो निर्गतो निष्ट्यश्चण्डालः । क्वेहामात्रतसस्त्यच् । ६ । ३ । १६ । एभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच् भवति । क्व भवो जातो वा क्वत्यः । इह भवो जातो वा इहत्यः । अमा भवोऽपात्यः । तत्र भवस्तत्रत्यः । कुत आगतः कुतस्त्यः । ऐपमो-ह्यः-श्वसो वा । ६ । ३ । १९ । एभ्यः प्राग्जितीये शेषे त्यच् वा भवति । ऐषमस्त्यम्, ऐषमस्तनम् । ह्यस्त्यम् , ह्यस्तनम् । श्वस्त्यम् , श्वस्तनम् । शकलादेर्यत्रः । ६।३ । २७ । अस्माद् यान्तात् शेषेऽञ् भवति । शाकल्ये जातः शाकलः। वृद्धेऽत्रः । ६ । ३ । २८ । वृद्धेमन्तात् शेषेऽच् भवति । दाक्षौ भवः दाक्षः । भवतोरिकणीयसौ । ६ । ३ । ३० ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy