SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ( १८३) अथ शेषाधिकारः। शेषे । ६ । ३।१। सोऽपत्ये' इत्यतोऽपत्यार्थमारभ्य संस्कृते भक्ष्ये। इति संस्कृतभक्ष्यार्थ यावद् येऽर्थास्तेभ्योऽन्योऽर्थः शेषः । प्रागनितीये शेषेऽर्थे इतोऽनुक्रम्यमाणं ज्ञातव्यम् । नद्यादेरेयण् । ६ । ३।२। भस्मात् प्रागनितीये शेषेऽर्थे एयण भवति । नद्यां भवो जातो वा नादेयः । वने भवो वानेयः । शेष इति किम्-समूहे तु नदीनां समूहो नादिकम् । 'दूरादेत्यः' दूरे भवः दूरेत्यः । 'पारायारादीनः । पारावारे भवः पारावारीणः । घुमागपागुदप्रतीचों यः । ६।३।८। दिवशब्दात् प्राच अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽय यो भवति । दिवि भव दिव्यं सुखम्, पाच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् । 'ग्रामशब्दात्तु एयक, ईन, यश्च प्रामे भवो ग्रामेयकः, ग्रामीणः, ग्राम्यः । कुलकुक्षिग्रीवाच्छ्वाऽस्यलङ्कारे।६।३ । १२॥ एभ्यो यथासंख्यं शेषेऽथें एयव. भवति । कुले जातः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy