SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ( १४२ ) " संस्कृते भक्ष्ये । ६ । २ । १४० । सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे यथाविहितं प्रत्ययो भवति । भ्रष्ट्रे संस्कृता अपूपा भ्राष्ट्रा: । 'क्षीरशब्दादेयण, दधिशब्दाच्चैकण् बकव्यः' क्षीरे संस्कृता सैरेयी यवागूः, दनि संस्कृतं दाधिकम् । 'अन्यत्रार्थेऽपि कचित् यथाविहितं प्रत्यया भवन्ति चक्षुषा गृह्यते चाक्षुषं रूपम्, अश्वेनोद्यते आश्वो रथः, दृषदि पिष्टा दार्षदाः उदुखले क्षुण्णः औदुखलः, चतुर्भिरुह्यते चातुरं शकटम्, चतु दश्यां दृश्यते चातुर्दशम् इत्यादयः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy