SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ (१७६) अपुजतोः षोन्तश्च । ६ । २। ३३ । आभ्यां विकारेऽण् भवति, पश्चान्तः । त्रापुषम् । जातुषम् । उष्ट्रादकञ् । ६ । २ । ३६ । अस्माद् विकारेऽवयवे चाकञ् भवति । उष्ट्रस्य विकारोडवयवो वा औष्ट्रकम् । 'शमीशब्दाद् लो वाच्यः' शामीलं भस्म काण्डं वा । ' पयोद्रोर्यः । पयस्यम्, द्रव्यम् । 'एण्या एयञ् । एण्या विकारोऽवयवो वा ऐणेयं मांसमङ्गम् । शुरुषात् कृतहितवधविकारे दैयञ् । ६ १ १ १ २९ ॥ पुरुषशब्दादेष्वर्थेषु समूहे चैयन् भवति । पुरुषाणां कृतो हितं वधो विकारः समूहो वा पौरुषेयो ग्रन्थः, पौरुषेयं पथ्यम्, पौरुषेयो वधो विकारो वा, पौरुषेयः समूहः । अवेर्दुग्धे सोढदूसमरीसम् । ६ । २ । ६४ । अविशब्दाद् दुग्धेऽर्थे एते प्रत्यया भवन्ति । अवेर्दुग्धम्अविसोडे, अविदूसम्, अविमरीसम् । पितृमातुर्यडुलं प्रातरि । ६ ।२। ६२ । पितृमातम्यां भ्रातर्यर्थे व्यडुलौ भवतः । पितुर्धाता पितृव्यः । मातु ता मातुलः । 'पितृमातृभ्यां पितृमात्रोस्तु डामहद् वाच्या पितुः पिता माता वा पितामहः पितामही, मातुः पिता माता पा मातामहः मातामही।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy