SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (१७१). 'कालवाचिनः शब्दस्याप्रयोगे तु छुन् भवति' अध पुष्यः । अद्य कृतिका । श्रवणाश्वत्थानाम्न्यः ।६।२।८। चन्द्रयुक्कात श्रवणादश्वत्थात् टाप्रयवान्ता युक्ते काळेऽर्षे संज्ञायामः भवति । श्रवणेन चन्द्रयुक्तेन युक्ता रात्रिः श्रवणा रात्रिः । अश्वत्थेन चन्द्रयुक्तेन युक्तमहः आश्वत्थमहः । ____ दृष्टे साम्नि नाम्नि । ६।२। १३३।। टाप्रत्ययान्ताद् दृष्टं सामेत्यर्थे यथाविहितं प्रत्ययो भवति । क्रश्चन दृष्टं साम क्रौञ्चं साम, अत्राण । कलिना दृष्टं साम कालेयम्, अत्रैयण । तेन च्छन्ने रथे ।६।२।१३१ । तृतीयान्ताच्छन्ने रथेऽर्थे यथाविहितं प्रत्ययो भवति । वस्त्रेणच्छन्नः - वास्त्रो रथः । 'पाण्डुकम्क्लात् तु इन् वाच्यः' पाण्डुकम्बलेन च्छन्नो रथ पाण्डुकम्बली। साऽस्य पौर्णमासी।६।२। ९८ । सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययो मवति, प्रथमान्तं चेत् पौर्णमासी। पौषी पौर्णमासी अस्य सपौषो मासोऽर्धमासो वा । आग्रहायण्यश्वत्थात् त्वत्रायें नित्यं, चैत्रीकार्तिकी-फाल्गुनी-श्रवणाम्बस्तु विकल्पेनेकम वक्तव्यः । आग्रहायकी पौर्णमास्यस्य स आग्राहायणिको मासः । अश्वत्था पौर्ण
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy