________________
( १९९). आभ्यां परस्य स्वसशब्दस्य सत्य समाले पारसे परति ।
जातौ राक्षा।।१।९। । जातौ गम्यमानायां राज्ञोऽपत्येऽथै यो भवति । राज्ञोऽपत्य राजन्यः क्षत्रिया जातिश्चेद् । राजनोऽन्यः। .
मनोर्याषौ पश्चान्तः । ६।१ । ९४ । . मनुशब्दादपत्येऽर्थे याणौ प्रत्ययो भवतः, जातौ गम्यायाम्। तात्यययोगे पश्चान्तादेशः । मनोरपत्यं मानुष्यो मानुषो का। कुमायां तु मनोरफ्त्यं मूलं मापकः ।
सम्राजः क्षत्रिय ।६।१।१०१। अतः क्षत्रियेऽपत्ये न्यो भवति । साम्राज्यः क्षत्रियः। सेनान्तकारुलक्ष्मणादिश्च । ६।१।१०२। . सेनान्तशब्दात् कार्वर्षशब्दाद् लक्ष्मणशब्दाचापायों इन सम भक्तः । हारिषेषिः, हारिषेण्यः । तान्तुबायिः, तान्तवायः। लाक्ष्मणिः, लाक्ष्मण्यः ।
यजमोऽझ्यापर्णान्तगोपवनादे।६।१ । १२६ ।
यमन्तस्यामन्तस्य च बहुगोत्रार्थस्य यः प्रत्ययः स्याखिको लुन् भवति । गर्गाषामक्रयानि लगाः । बिदस्याफ्रयानि विदाः । एकत्वे द्वित्वे तु लुपोऽभवनाद् गायः गाग्यौँ । कैद वैदो।