________________
९.२३१)
बालः । 'सुपूर्वस्य हृदयस्य बहुवीहौ मित्रेऽर्थे दु:पूर्वस्य चामित्रे हृद् निपात्यः' । सुहृद् मित्रम् | दुर्हृदमित्रः ।
इनः कच् । ७ । ३ । १७० ।
'
इन्नन्ताद्बहुव्रीहेः स्त्रयर्थात् कच् भवति । बहवो दण्डिनो यस्यां सा बहुदण्डिका सेना । 'ऋकारान्ताद् नित्यदिदन्ताच्च बहुव्रीहेः कच् वक्तव्य:' । बहुकर्तृकः । बहुनदीकः । शेषाद् वा । ७ । ३ । १७५ ।
उक्तातिरिक्ताद बहुव्रीहेः कच् वा भवति । बहुखट्वकः बहुखट्वः ।
ईयसोः । ७ । ३ । १७७ ।
ईयस्वन्ताद्बहुव्रीहेः कच न भवति । बहुश्रेयसी साध्वी । 'षोडश, षोढा, षड्ढा, षोडत् इत्यादयस्तु निपातनाद् । यत्र नित्यसमासस्तत्रास्पद प्रिहो विधेयो यथा स्त्रियामिति अधिनि ।
इति समासप्रकरणं समाप्तम् ।
11