________________
रेफादिमत्तोऽकारान्तात् पूर्वपदात् परस्यानस्य नो ण् भवति । पराह्नः ।
अक्ष्णोप्राण्यङ्गे । ७ । ३ । ८५ । अप्राण्यङ्गार्थादक्ष्यन्ताददन्तो भवति । लवणाक्षम् । शकटाक्षम्। संख्यातैकपुण्यवर्षादीर्घाच रात्ररत् ।७। ३ । ११९ । - एभ्यः सर्वांशादेश्च परो यो रात्रिशब्दस्तदन्तात् तत्पुरुषाद् मवति । संख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षारात्रः । दीर्घरात्रः । सर्वरात्रः । पूर्वरात्रः। द्विरात्रः । अतिरात्रः । ।
नअव्ययात् संख्याया डः । ७।३ । १२३ ।
आभ्यां परो यः संख्यावाची शब्दस्तदन्तात् तत्पुरुषाद् हो भवति । अदशाः । निस्त्रिंशः । 'संख्याऽव्ययाभ्यां परो योऽङगुलिस्तदन्तात् तत्पुरुषाद् डो वाच्यः । द्वयङगुलम्, निरालम् ।
नम्-सु-व्युप-त्रेश्चतुरः । ७।३ । १३१ । एभ्यः परो यश्चतुःशब्दस्तदन्ताद् बहुव्रीहेरम् भवति । अचतुरः । सुचतुरः । विचतुरः । उपचतुराः । त्रिचतुराः । - वयसि दन्तस्य दवः । ७।३ । १५१। .. ___ सुसंख्यापूर्वस्य दन्तस्य बहुव्रीहौ दतु आदेशो भाति, . वयसि गम्ये | शोभना दन्ता व्यस्य स सुदन कुमारः। द्विदन