SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (१५९) चवर्गदहः समाहारे ७१९४१ समाहारार्थादेतदन्ताद् द्वन्द्वादद् भवति । वाक्स्वचम् | संपद्विपदम् । वाक्तित्वषम् । छत्रोपानहम्। द्विगोरनट् ३९९१ अन्नन्तादहन्नन्ताच्च द्विगुसमाहारादड् भवति । पञ्चानां चक्षणां समाहारः पञ्चतक्षी । द्वयहः । 'खार्यन्ताद् वा वाच्यः द्विखारम्, द्विखारि । नाव: । ७ । ३ । १०४ । अर्थात् परो यो नौशब्दस्तदन्तात् समासात् द्विगोश्चाद् भवति । अर्धनावी । पञ्चनावम् । प्राणिनः उपमानात् । ७ । ३ । १११ ८ प्राण्यर्थादुपमानात् परो यः श्वा तदन्तात् तत्पुरुषादङ् भवति ॥ व्याघ्रश्वः व्याघ्र इव श्वा इत्यर्थः । ' अहन्नन्तात् तत्पुरुषादड् वाच्यः परमाहः । सर्वाशसंख्याऽव्ययात् । ७ । ३ । ११८ । सर्वशब्दादशार्थात् संख्यार्थादव्ययाच परो योऽहनशब्दस्तदन्तात् तत्पुरुषादड् भवति, अहो मादेशच सर्वाह । पूर्वाह्नः । इनः । अत्यही । अतोऽस्य । २ । ३।७३।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy