________________
(१५९)
चवर्गदहः समाहारे ७१९४१ समाहारार्थादेतदन्ताद् द्वन्द्वादद् भवति । वाक्स्वचम् | संपद्विपदम् । वाक्तित्वषम् । छत्रोपानहम्।
द्विगोरनट् ३९९१
अन्नन्तादहन्नन्ताच्च द्विगुसमाहारादड् भवति । पञ्चानां चक्षणां समाहारः पञ्चतक्षी । द्वयहः । 'खार्यन्ताद् वा वाच्यः द्विखारम्, द्विखारि ।
नाव: । ७ । ३ । १०४ ।
अर्थात् परो यो नौशब्दस्तदन्तात् समासात् द्विगोश्चाद् भवति । अर्धनावी । पञ्चनावम् ।
प्राणिनः उपमानात् । ७ । ३ । १११ ८ प्राण्यर्थादुपमानात् परो यः श्वा तदन्तात् तत्पुरुषादङ् भवति ॥ व्याघ्रश्वः व्याघ्र इव श्वा इत्यर्थः । ' अहन्नन्तात् तत्पुरुषादड् वाच्यः परमाहः ।
सर्वाशसंख्याऽव्ययात् । ७ । ३ । ११८ । सर्वशब्दादशार्थात् संख्यार्थादव्ययाच परो योऽहनशब्दस्तदन्तात् तत्पुरुषादड् भवति, अहो मादेशच सर्वाह । पूर्वाह्नः । इनः । अत्यही ।
अतोऽस्य । २ । ३।७३।