SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (१५१) चायाः । पात्राशूद्रवाचिनां स्वैर्द्वन्द्र एकापतिः । तसायस्कारम् । रजकतन्तुवायम् । एकवद्भावे नपुंसकत्वं यदुक्तम्" द्वन्द्वैकत्वाऽभ्ययीभावौ क्रियान्ययविशेषणे । कृत्याः क्तानाः खलञिनः भावे आ त्वात् समूहः " ॥ १ ॥ द्वन्द्वैकत्वम् - सुखदुःखम् । अव्ययीभावः- दण्डादण्डि । क्रियाया अन्ययस्य च यद् विशेषणं तद्वाचि नाम-साधु पचति, प्राग रमणीयम् । मावे विहिताः कृत्यः, तप्रत्ययः, आनेति कान- आनशौ, अनडपि इत्येते प्रत्ययाः तदन्तं च- चैत्रेण कार्य कर्तव्यं कृतं पेचानं पच्यमानं लवनं स्थानं इत्यादयः । खलप्रत्ययान्तम्- दुराढ्यंभवं मैत्रेण । जिन् सांराविणम् ।' भावे स्वतलू ' इत्यारभ्य 'ब्राह्मणस्त्वः ' इति त्वमभिव्याप्य ये प्रत्ययास्तदन्तं च नाम नपुंसकं भक्तीत्यर्थः । लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराच्यमेकम् । ३ । १ । १६०१ लघ्वक्षरं सखिवर्जितमिकारोकारान्तं स्वराद्यकारान्तमल्पस्वरं पून्यवाचि चैकं द्वन्द्वे प्राक् प्रयोक्तव्यम् । लघ्वक्षरम् - शरशीर्षम् । असखीदुत- अग्नीषोमो, पटुगुप्तौ । स्वराद्यत् - अस्त्रशस्त्रम्, उष्ट्रखरम्, उष्ट्रशशकम् । अश्वरथेन्द्राः इन्द्ररथाश्वाः अत्रैकस्यैव नियमः 'स्पर्धे परम् ' इति न्यायात् । अल्पस्वरम् - लक्षन्यग्रोधौ, धवखदिरलाशाः । अर्च्यम् - श्रद्धामेधे । एकमिति किम् - शङ्खदुन्दुभि वीणाः, वीणादुन्दुभिशङ्खा नाऽत्र वीणाशङ्खयोर्युगपत् पूर्वनिपातः । आ द्वन्द्वे । ३ । २ । ३९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy