________________
. विद्यायोनिमन्यानिमित्तालामृकारान्तानां यो द्वन्द्वस्तस्मिन् सत्युत्तापले अरे पूर्वन्यात् भवति । होता च पोताच होतापोतारौ । माता च पिता च मातापितरौ । याताननान्दरौ। पुत्रशब्दे परेऽपि द्वन्द्वे ऋकारस्याकारो भवति पितापुत्रौ ।
वेदसहश्रुतलवायुदेवतानाम् । ३ । २ । ४१ ।
एषां द्वन्द्वे पूर्वपदस्य आ भवति उत्तरपदे परे । येषां साहवर्षे लोके प्रसिद्धं वेदे च सहभावेन निर्देशः कृतस्ते वेदसहश्रुताः। इन्द्रासोमौ । इन्द्रावृहस्पती । वायुवर्जनाद् वायवनी ।
ई: पोमवरुणेऽनेः । ३ । २ । ४२ । . अग्निशब्दस्येकारादेशो भवति षोमे वरुणे च परे, वेदसहश्रुतावायुदेवतानां द्वन्द्वे । अग्नीषोमौ । अग्नीवरुणौ ।
दिवो द्यावा । ३ । २ । ४४ । - देवताद्वन्द्वे उत्तरपदे परे दिवो द्यावादेशो भवति । यौश्च भूमिश्च द्यावाभूभी। 'पृथिवीशब्दे उत्तरपदे दिवस-दिवः इत्येतावादेशौ वा भवतः दिवस्पृथिव्यौ, दिवापृथिव्यौ, द्यावापृथिव्यौ । 'मातृपित्रोर्द्वन्द्वे ऋकारस्यार वोभयोः पदयोनिपात्यः' मातरपितरयोः, मातापित्रोः। परस्परान्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि । ३।२।१।
अपुंसि प्रयुज्यमानानां परस्परादीनां सम्बन्धिनः स्यादेः स्थाने