SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ . विद्यायोनिमन्यानिमित्तालामृकारान्तानां यो द्वन्द्वस्तस्मिन् सत्युत्तापले अरे पूर्वन्यात् भवति । होता च पोताच होतापोतारौ । माता च पिता च मातापितरौ । याताननान्दरौ। पुत्रशब्दे परेऽपि द्वन्द्वे ऋकारस्याकारो भवति पितापुत्रौ । वेदसहश्रुतलवायुदेवतानाम् । ३ । २ । ४१ । एषां द्वन्द्वे पूर्वपदस्य आ भवति उत्तरपदे परे । येषां साहवर्षे लोके प्रसिद्धं वेदे च सहभावेन निर्देशः कृतस्ते वेदसहश्रुताः। इन्द्रासोमौ । इन्द्रावृहस्पती । वायुवर्जनाद् वायवनी । ई: पोमवरुणेऽनेः । ३ । २ । ४२ । . अग्निशब्दस्येकारादेशो भवति षोमे वरुणे च परे, वेदसहश्रुतावायुदेवतानां द्वन्द्वे । अग्नीषोमौ । अग्नीवरुणौ । दिवो द्यावा । ३ । २ । ४४ । - देवताद्वन्द्वे उत्तरपदे परे दिवो द्यावादेशो भवति । यौश्च भूमिश्च द्यावाभूभी। 'पृथिवीशब्दे उत्तरपदे दिवस-दिवः इत्येतावादेशौ वा भवतः दिवस्पृथिव्यौ, दिवापृथिव्यौ, द्यावापृथिव्यौ । 'मातृपित्रोर्द्वन्द्वे ऋकारस्यार वोभयोः पदयोनिपात्यः' मातरपितरयोः, मातापित्रोः। परस्परान्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि । ३।२।१। अपुंसि प्रयुज्यमानानां परस्परादीनां सम्बन्धिनः स्यादेः स्थाने
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy