SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (१४७) ... एम्यः सप्तम्यन्तं बहुवीहौ वा प्राक् निपतति । विशेषणत्वात् सप्तम्यन्तस्य पूर्वेण पूर्व निपाते नित्यं प्राप्ते योगो बिकल्पार्थः । कण्ठेगडः गडकण्ठः । 'प्रहरणार्थादिन्द्वादिगणाच्च सप्तम्यन्तं प्राक् न निपतति असिपाणिः, इन्दुमौलिः । ताः । ३।१।१५१। तान्तं बहुव्रीही सर्वत्र प्राक् प्रयोक्तव्यम् । कृतकटः । 'आहिताग्न्यादिषु तु क्तान्तं वा प्राक् प्रयोजनीयम्' आहितामिः, भग्न्याहितः । एवं 'प्रहरणार्थादपि क्तान्तं विकल्पेन पूर्व पातनीयम् उद्यतामिः, अस्युद्यनः । उद्यतमुशलः, मुसोबत इत्यादि । "मातिवाचि-कालवाचि-सुखादिभ्योऽपि क्तान्तं वा पूर्व पातनीमम खजूरजग्धी, मासजाता, सुखनाता। पक्षे जग्धखजूरा, नातमासा, नातसुखा। .... द्विपदाद् धर्मादन् । ७।३।१४१ । धर्मशब्दान्ताद द्विपदाद बहवीहेरन भवति । शोमनो माँ 'यस्य स सुधर्मा जैनः। द्विपदादिति किम्- परमः स्वो धर्मों यस्य स परमस्वधर्मः । जायाशब्दस्य बहुव्रीहौ जानिरादेशो वक्तव्यः । युवतिनानिः । . . : ... ..... सुपूत्युत्सुरभेर्गन्धादिदुः गुणे । ७।३।१४४ । । एभ्वः पराद् गुणाथै वर्तमानाद् गन्धशब्दाद् बहुव्रीहो इद् मवति । मुगन्धि, पूनिगन्धि, उद्गन्धि, सुरमिगन्धि वस्तु । गुण . . .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy