SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (१२८) ___लद्युक्ते हेतौ । २ । २ । १०० । तेन व्याप्येन युक्ते तद्युक्ते हेतौ वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् । चर्मणि दीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥ १॥ षष्ठी वाऽनादरे । २ । २ । १०८ । अनादरे गम्यमाने यद्भावो यस्य भावस्य लक्षणं तद्वाचिनो गौणाद नाम्नः षष्ठी वा स्यात् । राजा बहुष्वसाधुषु वदत्सु प्रात्राजीत् । बहुषु साधुषु वदत्सु स्वयमार्यो भगवान् साधुमार्गेग गतवान् । एवं बहुषु साधुषु वदत्सु अनार्योऽनार्यमार्गेण गतवान्। पक्षे बहूनां साधूनां वदतामिति षष्ठी । कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥१॥ द्वितीया कर्मणि ज्ञेया कर्तरि प्रथमा यदा । उक्तकर्तृप्रयोगे तु प्रथमैव प्रयुज्यते ॥२॥ यदा कर्तरि तृतीया कर्मणि प्रथमा तदा । उक्तकर्मप्रयोगे तु क्यो न स्याञ्च परस्मैपदम् ॥३॥ इति कारकप्रकरणं समाप्तम् । १ गुद-मेदान्तरालाङ्गं सीमेति प्रोच्यते बुधैः । पुष्कलको मृगभेदः स्याद् कन्योऽसौ गन्धहेतुकः ।।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy