________________
( १२१ )
हेत, कस्माद् हेतोः कस्य हेतोः, कस्मिन् हेतौ वा वसति । एवं निमित्तादीनां योगेऽपि ।
आङाऽवधौ । २ । २ । ७० ।
आङा युक्तादवधिवाचिनो गौणाद् नाम्नः पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः पाटलिपुत्रं मर्यादीकृत्य तदभिव्याप्य वा मेघो वृष्ट इत्यर्थः । आ बालेभ्यो जिनभक्तिः । आ आङ्ग्लभूमेर्विजयधर्मसूरीणां कीर्तिः ।
पर्यपाभ्यां वज्यें । २ । २ । ७१ ।
आभ्यां युक्ताद् वर्जनीयेऽर्थे गौणाद् नाम्नः पञ्चमी स्यात् । परि त्रिगर्तेभ्यो वृष्टो मेघः, अप त्रिगर्तेभ्यो वृष्टो मेघः त्रिगर्ते मुक्त्वा वृष्ट इत्यर्थः ।
आख्यातर्युपयोगे । २ । २ । ७३ ।
आख्याता वक्ता, नियमपूर्वकविद्याध्ययनमुपयोगः, आख्यातृवाचिनो गौणाद नाम्नो नियमपूर्वक विद्याग्रहणविषये पञ्चमी स्यात् । उपाध्यायादिन्द्रविजयादधीते निधानविजयः । उपयोग इति किम् नटस्य गाथां शृणोति ।
तादर्थ्ये । २ । २ । ५५ ।
कञ्चित् पदार्थं निष्पादयितुं यत् प्रवृत्तं तत् तदर्थम्, तस्य वस्ताद सम्बन्धविशेष इत्यर्थः तस्मिन् द्योत्ये गौणाद् नाम्न