________________
(११८) यद्भेदैस्तद्वदाख्या । २ । २ । ४६ । - यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारैविशेषैस्तद्वतः पदार्थस्य निर्देशः स्यात् तद्वाचिनो गौणाद् नाम्नस्तृतीया स्यात् । अक्ष्णा काणः । पादेन खः । शिरसा खल्वाटः । प्रकृत्या चारुः । गोत्रेण गार्यः । प्रायेणालसः । प्रायेण नैयायिकः ।
कर्माभिप्रेयः सम्प्रदानम् । २ । २ । २५ ।
कर्मकारकेन क्रियया वा करणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयः कारकं सम्प्रदानसम्झं स्यात् । तच्च त्रिविधम् त्यज्यमानरूपेण कर्मणा प्राप्तं सत् प्रेरकम्- देहीति यत् प्रेरयति याचकाय गां ददाति । अनुमन्तृदायकेन अहमिदं ददामीत्युक्ते 'ओम्' इत्यनुमन्यते तत् श्राद्धो गुरवे भिक्षां ददाति । यच्च नानुमन्यते न च निराकरोति तदनिराकर्तृ- जिनायायं ददाति । गुरवे कार्य निवेदयति । पत्ये शेते । युद्धाय संनद्यते । यत्र श्रद्धादिना नानुसम्बन्धस्तत्र षष्ठयेव । राज्ञो दण्डं, रजकस्य वस्त्रं ददाति ।
चतुर्थी । २ । २ । ५३ । सम्प्रदानसञ्जकाद् गौणद् नाम्नश्चतुर्थी स्यात् । धर्माय यतते । धनाय गच्छति । जिनभुवनाय सहस्रं ददाति ।
अपायेऽवधिरपादानम् । २ । २ । २९ ।