SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तिर्वाच्यः युवतिः । इयां सर्वत्राकारलोपो वक्तव्यः । माजादीनां पक्वादो 'माजी पक्वा, कबरी केशपाशः। उपमानसहितादिपूर्वादूरोरुङ करमोरूः । सहितोरूः । वामोरूः। ङी-आददीतां के परे ह्रस्वः कचि परे ह्रस्वाभावश्च । अनुक्तं सर्वं सिद्धहेमशब्दानुशासनाद् वेदितव्यम् । इति स्त्रीप्रत्ययप्रकरणं समाप्तम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy