________________
तिर्वाच्यः युवतिः । इयां सर्वत्राकारलोपो वक्तव्यः । माजादीनां पक्वादो 'माजी पक्वा, कबरी केशपाशः। उपमानसहितादिपूर्वादूरोरुङ करमोरूः । सहितोरूः । वामोरूः। ङी-आददीतां के परे ह्रस्वः कचि परे ह्रस्वाभावश्च । अनुक्तं सर्वं सिद्धहेमशब्दानुशासनाद् वेदितव्यम् ।
इति स्त्रीप्रत्ययप्रकरणं समाप्तम् ।