________________
( १०८ )
इतोऽक्त्यर्थात् । २ । ४ । ३२ ।
क्स्यर्थप्रत्ययान्तवर्जितादिकारान्ताद् नाम्नः स्त्रियां ङीर्वा स्यात् । रात्री रात्रिः । धूली धूलिः । शकटी शकटिः । भूमी भूमिरिस्यादिः । भक्त्यर्थादिति किम् कृतिः, अजननिः ।
मनोरौ च वा । २ । ४ । ६१ ।
मनुशब्दाद् धवयोगात् स्त्रियां वर्तमानाद् ङीर्वा स्यात्, तत्संनियोगे च औकार एकारश्चान्तादेशः स्यात् । मनोः स्त्री -मनावी मनायी मनुः । पूतक्रतुवृषाकप्यग्निसितकुसिद्धादौ च । २ । ४ । ६० ।
धयोगात् स्त्रियां वर्तमानेभ्य एभ्यो ङीर्वा स्यात्, तत्सन्नियोगे चैकारोऽन्तादेशः स्यात् । पूतक्रतोः स्त्री पूतक्रतायी। वृषाकपायी । अग्नायी । कुसितायी । कुसिदायी ।
सपत्न्यादौ । २ । ४ । ५० ।
पत्यन्ताद् स्त्रियां नित्यं ङीर्नकारश्चान्तादेशः । समानः पतिर्यस्याः सपत्नी । एकपत्नी । वीरपत्नी इत्यादिः । पतिवत्न्यन्तर्वत्न्यौ भार्या - गर्भिण्योः । २ । ४ । ५३ ।
भार्या जीवद्भर्तृका, तस्यां वाच्यायां पतिशब्दाद् ङीः, प्रकृतेश्च प्रतिवत्नादेशः पतिवत्नी । गर्भिण्यां वाच्यायामन्तर्वच्छब्दाद् ङीः, अन्तर्वत्नादेशश्च अन्तर्वत्नी । वीवाहितायां स्त्रियां केवलपति