________________
आर्याणी आर्या । क्षत्रियाणी धनिया तुः आर्यस्य स्त्री धार्थी, क्षत्रियी । हिमामययोर्महल्लेथे वाक्ये वीजासंनियोगे चान् । अहद हिमं हिमानी, महदारण्यामध्यानी । यस विषय यवनस्य लिप्तिः यवनाती । यवाद् दोषे दुष्ठा या यवनी । '.
विमो समाहारात् । २।४।१२। अकारान्तसमाहारद्विगोः स्त्रियां डीः स्यात् । त्रयाणां लोकानां समाहारः त्रिलोकी । पञ्चराजी । पात्राद्यन्तानां ङीन पञ्चपात्रं त्रिभुवनं चतुष्पथम् । अकारान्तादिति पन्चाग्नयः समाहृताः पन्चाग्नि, समाहारस्य नपुंसकत्वं इस्वस्वं च । त्रिफला इति स्वजादिपाठात् ।
धवाद् योगादपालकान्तात् । २।४ । ५९ ।
धवो भर्ता, तद्वाचिनोऽकारान्ताद् योगात् सम्बन्धात् स्त्रियां वर्तमानाद् नाम्नः परो डीः स्यात् । गणकस्य स्त्री गणकी। प्रष्ठस्य स्त्री प्रष्ठी । शूद्रस्य स्त्री शूद्री । अपालकान्तादिति किम् । गोपालकस्य स्त्री गोपालिका । एवम् अश्वपालिका ।
सूर्याद् देवतायां वा ।२।४।६४। धववाचिनः सूर्यशब्दाद् योगात् स्त्रियां वर्तमानाद् डीर्वा स्यात्, तद्योगे आन् चान्तः । सूर्यस्य स्त्री देवता सूर्याणी सूर्या वा । अन्यत्र मानुष्यां सूरी।