SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) धातुवर्जो य उदित् ऋदिच्च प्रत्ययोप्रत्ययो वा तदन्ताद् नाम्नः स्त्रियां ङीप्रत्ययो भवति । भवन्ती । पचन्ती । पठन्ती । वा पादः । २ । ४ । ६ । पादिति कृतसमासान्तः, तदन्तात् स्त्रियां ङीर्वा स्यात् । द्विपदी द्विपाद । सुपदी सुपाद् । ऋचि पादः पात्पदेति निपातौ त्रिपाद् ऋक्, त्रिपदा गायत्री । द्विपदा । एकपदा | णस्वराघोषाद् वनो रश्च । २ । ४ । ४ । णकारान्तात् स्वरान्तादघोषान्ताच्च विहितो यो वन्प्रत्ययस्तदन्ताद् नाम्नः स्त्रियां ङीः स्यात् । तत्संनियोगे च वनोऽन्तस्य रः स्यात् । वनिति वन्-क्वन् क्वनिपां सामान्येन ग्रहणम् । उणवन् इति स्थिते ' वन्याङ् पञ्चमस्य ' इति णकारस्यात्त्वे उकारस्य च गुणेवादेशे अवावा नरः, स्त्री चेद अवावरी ब्राह्मणी । एवं धाधातोः धीवरी । पाधातोः प्रीवरी । हश्वातोः मेरुहश्वरी इत्यादिः । वा बहुव्रीहेः । २ । ४ । ५ । बहुव्रीहौ तु वा स्यात् । प्रियावावरी प्रियावावा । ताभ्यां वाप् डित् । २ । ४ । १५ । मनन्तादनन्ताच्च बहुव्रीहेः स्त्रियामाबू वा स्यात्, सच डित् । सीमा सीमे सीमाः, पक्षे सीमा सीमानौ सीमानः । बहुराजा बहुराजे बहुराजा:, पक्षे बहुराजा बहुराजानौ बहुराजानः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy