SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (१०१) सर्विका पाठिका कारिका हारिका मद्रिका । अस्येति किम । गोका । निद्भिन्नककार परे इत्येव जीवका नन्दका, अत्राशिषि कन् प्रत्ययः । आप्पर इत्येव । कारकः । इच्चापुंसोऽनिक्याप्परे । २।४ । १०७ ।। .. अलिङगाच्छब्दात् विहितस्यापः स्थाने इकारो इस्वश्च वा स्यात्, नकारानुबन्धवर्जितप्रत्ययावयवभूते आप्परे ककारे परतः । अल्पा खट्वा खट्विका खट्वका खट्वाका। गङ्गिका गङ्गका गङ्गाका । कप्प्रत्यये तरादौ च परे पूर्वल्य इस्वो वा भवति । तर-उम-रूप-कल्पादयः तरादयः। तरादौ च पुंवद् वा वेण्येव वेणिका वेणीका । नदी एव नदिका नदीका । अतिशयेन प्रशस्या श्रेयसी अतिशयेन श्रेयसी श्रेयसितरा श्रेयसीतरा पुंवद्भावे च श्रेयस्तरा। बहुव्रीही चाबन्तानाबन्तानां वा हस्वः बहुमालाकः बहुमालकः । स्त्रियां नृतोऽस्वस्रादेमः । २।४।१। ___ स्त्रियां वर्तमानाद् नकारान्ताहकारान्ताच्च स्वस्त्रादिवर्जिताद् नाम्नः परो डीप्रत्ययः स्यात् । राज्ञी। दण्डिनी। करिणी। मालिनी । शूनी । कीं । हीं । अस्वस्रादेरिति किम् स्वसा तिस्र श्चतस्त्रश्च ननान्दा दुहिता तथा । ... याता मातेति सप्तैव स्वस्रादय उदाहृताः ॥ १ ॥ - अधातूदृदितः । २ । ४।२।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy