SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (९७) अथ अव्ययप्रकरणम्। . अन्ययान्यलिङगकानि, यदुक्तम्सदृशं त्रिषु लिनेषु सर्वासच विभक्तिः । वचनेषु च सर्वेषु यत्न ज्येति तदव्ययम् ॥१॥ चादयोऽसचे।१।१।३१। . सत्त्वं लिङ्गसङ्ख्यावद् , लिङ्ग-सये न विद्यते यस्मिन् तदसद् अद्रव्यम् । तस्मिन्नद्रव्ये वर्तमानाश्चादयोऽव्ययसंक्षकाः स्युः। च वा ह अह एवः एवं नूनं पृथा विना माना स्वस्ति अस्ति दोषा मृपा मिथ्या मिथस् अथ अथो ह्यस् श्वस् उच्चैस् नीचैम् इति चादिः, आकृतिगणोऽयम्। स्वरादयोऽव्ययम् । १।१।३०। स्वरादयः शब्दा अव्ययसंज्ञकाः स्युः । स्वर् अन्तर् प्रातर पुर्वर भूयम् आहोस्वित् सह नमस् ऋते अन्तरण अन्तरा अलम् आराद् दूराद् भृशमित्यादिः । आकृतिगणोऽयम् । स्वरादीनां बाच्यरूपोऽर्थश्चादीनां च धोत्यरूपोऽर्थः । : अधण-तस्वाथाशसः।१।१।३२। . धण्यर्जितास्तसुप्रभृतयः शस्पर्यन्ता ये प्रत्ययास्तदन्त नामाव्ययं स्यात् । देवा अजुनतोऽभवन्, अर्जुनप्रक्षेऽभवन्नित्यर्थः । ततः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy