________________
चाह-ह-वैव-योमे । २ । १ । २९ । च अह ह वा एव इत्येतैोंगे सम्बन्धे सति पदात् परयोर्युपदस्मदोर्यदुक्तं तन्न स्यात् । आचार्यस्त्वां मां च रक्षतु । अत्र योगग्रहणेन साक्षात् सम्बन्धे सति निषेधः सूचितः, परम्परासम्बन्धे तु स्यादेव ।
इति पलिङ्गप्रकरणं समादलम् ।