________________
(८१) रान्त आशिषशब्द:- षत्वस्यासिद्धत्वात् रुस्वे पदान्ते' इति दीर्धे च आशीः आशिषौ आशिषः । आशिषम् आशिषौ आशिषः । आशिषा आशीर्ष्याम् आशीभिः । आशिषे आशीभ्याम् आशीर्व्यः । आशिषः आशीर्ष्याम् आशीयः । आशिषः आशिषोः आशिषाम् । आशिषिः आशिषोः आशी:षु आशिष्षुः। सकारान्तः स्त्रीलिङ्गः अदस्शब्दः- सौ तु पुंलिङ्गवद् असौ द्विवचनादौ ' आ द्वेरु, लुगस्यादेत्यपदे : आत् । 'समा; नीनां तेन दीर्घः ' पश्चात् विभक्तिकार्यम् अमू.. अमूः । अमुम् अमू अमूः । अमुया अमूभ्याम् अमूभिः + अमुष्य अमूम्याम अमूभ्यः । अमुष्याः अभ्याम् अभूभ्य। अभुष्याः अमुखोः अभूषाम् । अमुष्याम् अमुयो अमूषु ।
इति व्यअनान्तस्त्रीलिङ्गप्रकरणं समाप्तम् ।