SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (28) आपो यस्यासौ स्वापू स्वापौ स्वापः । स्वापं स्वापौ स्वपः । स्वपा स्याम् । अत्र अपोऽद्भे । २ । १ । ४ । अशब्दस्य तदतत्सम्बन्धिनि भादौ स्यादौ परे अद् इत्यादेशः स्यात् । स्वद्भिः । स्वपे स्वद्भयां स्वद्भ्यः । स्वपः स्वद्भयां स्वद्भ्यः । स्वपः स्वपोः स्वपाम् । स्वपि स्वपोः स्वप्सु । हे स्वप् स्वापौ स्वापः । शकारान्तो दिशशब्द:- दिश् + सि इति स्थिते ऋत्विग्दिश् दृश्स्पृश्त्र ज्द वृषुष्णिहो गः । २ । १ । ६९ । एषामन्तस्य पदान्ते गः स्यात् । सेलुकि दिक् दिग् दिशौ दिशः । दिशं दिशौ दिशः । दिशा दिग्म्यां दिग्भिः । दिशे दिग्भ्यां दिग्भ्यः । दिशः दिग्भ्यां दिग्भ्यः । दिशः दिशोः दिशाम् । दिशि दिशो दिक्षु । हे दिक् दिग् दिशौ द्विशः । एवं दृक् दृग् दृशौ दृशः। ऋत्विक्,ग् ऋत्विजौ ऋत्विजः। स्पृक् स्मृग् स्पृशौ स्पृशः । स्रुक् स्रग् स्रजौ त्रजः । दधृग् दक्षक दधूषौ दधृषः। उष्णिक्,ग् उष्णिहौ उष्णिहः इत्यादीनि । षकारान्तः त्विष्ाब्दः - तृतीये वा प्रथमे च त्विट् विड् त्विषौ त्विषः । त्विषं त्विषौं स्विषः । त्विषा स्विड्भ्यां त्विभिः । त्विषे त्विद्भ्यां त्वियः । त्विषः त्विद्भ्यां स्विड्भ्यः । त्विषः त्विषोः त्विषाम् । त्विषि त्विषोः त्विट्स त्वित्सु । हे त्विट् स्विड् त्विषौ त्विषः । षका 1 1
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy