________________
( ८३)
"
'दीर्घयान्' इति सेर्बुकि स्या त्ये त्याः । त्यां त्ये त्याः ॥ त्यया त्याभ्यां त्याभिः । त्यस्यै त्याभ्यां त्याम्यः । त्यस्याः स्याभ्यां स्याभ्यः । त्यस्याः त्ययोः त्यासाम् | त्यस्यां स्ययोः त्यासु । एवं सा ते ताः । या ये याः । एषा एते एताः । ताम् एते एताः । अन्वादेशे एनाम् एने एनाः । एनया । एनयोः । एतया एताभ्यां एताभिः । शेषं त्यद्वत् । किमूशब्दस्य तु कादेशे का के काः । कां के काः । शेषं सर्वावत् । मकारान्त इदम्शब्दः— — अयमियं पुंस्त्रियोः सौ ' इति इयमादेशे इयं इमे इमाः । इमाम् इमे इमाः । अन्वादेशे एनाम् एने एनाः । अनया एनया आभ्याम् आमिः । अस्यै आभ्याम् आम्यः । अस्याः आभ्याम् आभ्यः । अस्याः अनयोः एनयोः आसाम् । अस्याम् अनयोः एनयोः आसु । चकारान्तस्त्वच्शब्दः - चजः कगम ' इति कत्वे स्वक् त्वंग् स्वचौ त्वचः । त्वचं त्वचौ त्वचः । त्वचा त्वग्भ्यां त्वग्भिः । त्वचे त्वग्भ्यां त्वग्भ्यः । इत्यादीनि । एवं ऋच् । सृज्शब्दस्य सृट् सृड् सृजौ सृजः । सृजं सृजौ सृजः । सृजा सृड्भ्यां सृभिरित्यादीनि । पकारान्तो नित्यं बहुवचनान्तः अपूशब्द:
"
अपः । १ । ४ । ८ ।
अपशब्दस्थस्य स्वरस्य दीर्घः स्यात् शेषे घुटि परे । आपः । अपः । अद्भिः । अद्भ्यः । अद्द्भ्यः । अपाम् । अप्सु । शोभना