SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ( ४३) त्रि- चतुरस्ति - चतसृ स्यादौ । २ । १ । १ ६ ३ 1 स्त्रियां वर्तमानयोः त्रि- चतुरोः स्थाने तिसृ चतसृ इत्यादेशौ स्याताम् । तत्रस्थः ऋकारः ऋद्वद् भवतीति न अरादेशः । चतस्रः। चतस्रः । चतसृभिः । चतसृभ्यः । चतसृभ्यः । चतसृणाम् । चतसृषु । एवं त्रिशब्दस्यापि तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोः विशेषणत्वेन प्रियास्त्रयो: यस्या इत्यत्र समुदायस्य स्त्रीत्वेऽपि त्रिशब्दस्य पुंस्त्वाद् नादेशः, तत्र प्रियत्रिः प्रियत्री प्रियत्रयः । प्रियत्रिं प्रियत्री प्रियन्त्रीः । प्रियत्र्या प्रियत्रिभ्यां प्रियत्रिभिः । प्रियध्यै प्रियत्रये प्रियत्रिभ्यां प्रियत्रिभ्यः । प्रियत्र्याः प्रियत्रेः प्रियत्रिभ्यां प्रियत्रिभ्यः । प्रियत्र्याः प्रियत्रेः प्रियज्योः प्रियत्रीणाम् । प्रियत्र्यां प्रियत्रौ प्रियत्रयोः प्रियत्रिषु इति मतिवद्रूपाणि । यदा च प्रियास्तिस्रो यस्येति विग्रहावस्थायां समुदायस्य पुंस्त्वेऽपि त्रिशब्दस्य स्त्रीत्वाद्भवत्येवादेशः । प्रियतिसा निमंतिस्रौ प्रिंयतिखः । प्रियतित्रं प्रियतिखौ प्रियतिस्रः । प्रियतित्रा प्रियतिसृभ्यां प्रियतिसृभिः । प्रियतिस्त्रे प्रियतिसृभ्यां प्रियतिसृभ्यः । प्रियतिस्रः प्रियतिसृभ्यां प्रियतिसृभ्यः । प्रियतिस्रः प्रियतित्रोः प्रियतिसृणाम् । 1 प्रियतिस्त्रि प्रियतिस्रोः प्रियतिसृषु । प्रियास्तिस्री यस्य तदिति क्लीबे तु - प्रियति प्रियत्रि, प्रियतिसृणी प्रियति सृणि । द्वितीयायामप्येवम् । सम्बोधने प्रियंतिसः प्रियत्रि, प्रियतिसृणी प्रियति सृणि 6
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy