SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (८०) अथ व्यञ्जनान्तस्त्रीलिङ्गप्रकरणम् । हकारान्तः स्त्रीलिङ्ग उपानच्छब्दः .. नहाहोर्धतौ । २ । १ । ८५ । .. नहेर्ब्रस्थानीयस्याहरूपादेशस्य च धातोः सम्बन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथासंख्यं धकार-तकारादेशौ स्याताम् । उपानद् उपानत् उपानही उपानहः । उपानहम् उपानही उपानहः । उपानहा उपानद्याम् उपानद्भिः । उपानहे उपानद्याम् उपानद्यः । उपानहः उपानद्भथाम् उपानद्भयः। उपानहः उपानहोः उपानहाम् । उपानहि उपानहोः उपानत्सु । सम्बोधनं प्रथमावत् । वकारान्तो दिवशब्दः दिव औः सौ । २।१।११७ । ... दिवोऽन्तस्य स्थाने सौ परे . औरित्यादेशः स्यात् । यत्वे योः दिवौ दिवः । दिवं दिवौ दिवः । दिवा । उपदान्तेऽनत् । २।१।११८ । ___पदान्ते वर्तमानस्य दिवोऽन्त्यस्य उ इत्यादेशः स्यात्, स चोकारो दीर्घो न स्यात । द्युभ्यां द्युभिः । दिवे धुभ्यां धुभ्यः । दिवः धुभ्यां धुभ्यः । दिवः दिवोः दिवाम् । दिवि दिवोः धुषु । है द्यौः दिवौ दिवः । एवं सुदिव-प्रियदिव-प्रभृतयः। रेफान्तो नित्यं बहुवचनान्तः स्त्रीलिङ्गश्चतुर्शब्दः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy