SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (७९) बहुष्वर्थेषु वर्तमानाददसो मकारात् परस्यैकारस्य ईकारः स्यात्। अमी । अमुम् अमू अमून् । अद+टा इति स्थिते इनादेशे प्राप्ठे ___प्रागिनात् । २ । १ । ४८ । अदसो मकारात् परस्य वर्णमात्रस्य स्थाने इनादेशात् प्राग उ इत्यादेशः स्यात् । पश्चाद् 'टः पुंसि ना ' इति नादेशे अमुना अमूभ्याम् अमीभिः । अमुष्मै अमूभ्याम् अमीभ्यः। अमुष्मात् अमूभ्याम् अमीभ्यः । अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु । अक्प्रत्ययान्तस्य तु सौ .. अमुको वाऽकि । २।१। ४४। त्यदादीनामदसः सौ परे असुक इति वा निपात्यते । असुकः असकौ अमुकौ अमुके । अमुकम् अमुकौ अमुकान् । अमुकेन अमुकाभ्याम् अमुकरित्यादीनि सर्ववद्रूपाणि । इति व्यअनान्तपुंलिङ्गप्रकरणं समाप्तम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy