SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूणम् । ९७ रज्ञातैवो युज्यतइति वादाभ्युपगमस्तुल्यइति भावः । ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रहइति चेत्तुल्यमित्याह लक्षणादिति । लक्ष्यते ततेऽनेनेति लक्षणं मनस्तस्मात्, अपिपदं पदोत्तरं बोध्यम् । पदेऽपि लक्षणातद्ग्रहश्वेत्तर्ह्यस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्यहः । आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रहइति बोध्यम् ।। ६३ ॥ ६४ इयमेव मीमांसकानां वेदान्तैकदेशिनां गतिरित्याह । सर्वत्रैव हि वाक्यार्थो लक्ष्यएवेति ये विदुः । भाट्टास्तेऽपीत्थमेवाद्दुर्लक्षणाया गूहे गतिम् ६५ 1 भाट्टाइति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम् | स्पष्टमन्यत् । ननूक्तपक्षद्वयमनुपपन्नम् उत्पत्तेरभिव्यक्तेर्वैकदा असम्भवेन वर्णसमूहरूपपदज्ञानासम्भवात् । तथा च सुतरां तत्समूहरूपवाक्यज्ञानासम्भवइति चेन्न उत्तरवर्णप्रत्यक्षसमये अव्यवहितोत्तरत्वसम्बन्धेनोपस्थित पूर्वपूर्ववर्णवत्त्वं तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्य सुग्रहत्वात् ॥ ६५ ॥ इदानीमखण्डपक्षमाह ॥ पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन६६ पदे पचतीत्यादौ न वर्णाः नातो वर्णसमूहः पदमिति भावः । १३
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy