________________
म
र्थबोधप्रसङ्गात्। नापि सामान्यतोज्ञातःप्रमेयत्वादिनातज्ञानेऽपि बोधप्रसङ्गात् नापि सङ्केतत्वेन तज्ज्ञानं हेतुः गवादिपदेष्वीश्वरादेः सङ्केतत्वेन तज्ज्ञानशून्यानां लौकिकर्मामांसकादीनां तदर्थबोधजनकत्वग्रहवतामेव बोधेन व्यभिचारात् । न चार्थीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुः ततोऽपि लाघवेनार्थवोधजनकत्वेनैव हेतुतायामस्मत्पक्षसिद्धः। न चाधुनिकदेवदत्तादौ सङ्केतज्ञानादेव बोधेनास्य व्यभिचारः। ततापीद पदमेनमर्थ बोधयत्वितीच्छाग्रहे पदे तदर्थबोधकत्वस्यावगाहनेन व्यभिचाराभावात् । नच स्वातन्त्र्येणबोधकताज्ञानं कारणं वाच्यम् अन्यथा नेदं तद्धीजन कमिति जानतोऽस्माच्छब्दादयमर्थोबुद्धोऽनेनेति जानतस्तद्ग्रहापत्तेरिति वाच्य नेदं तद्धीजनकमिति ग्रहवतोबाधेन पदे परग्रहं जानतोपि तद्ग्रहासम्भवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तेरिति । इदश्चार्थधीजनकत्वं पित्रादिसङ्केतज्ञानात् गृह्यते अतस्तज्ज्ञानात्पूर्वं न बोधः।नापि लाक्षणिकोच्छेदापत्तिरिष्टत्वात् शक्तिग्राहकव्यवहारस्य मुख्यलक्ष्यसाधारण्यात् । किञ्च प्रत्यक्षादिनन्योपस्थितेः शाब्दबोधानङ्गत्वात् शाब्दबोधं प्रतिशक्तिजन्योपस्थितेर्लक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम्। तथा च कार्यकारणभावद्वयकल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितत्वेनैव हेतुतेति लाघवम् । आप च लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं ब्यभिचारः । शक्तिजन्योपस्थिति विनापि लक्षणाजन्योपस्थितितः शाब्दवोधात् । न चाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्यताव