________________
नामार्थनिर्णयः।
४९ यमश्च । उभयथापि सिद्धनियमविरुद्धलक्षणादिकमसाधुत्वप्रयो जकमिति यज्ञे कर्माणि "नानृतं वदे" दिति निषेधविषयोभवत्येवेति स्वेच्छया लक्षणापि विभक्तावप्रयोजिकैव । अतएव "विभक्तौ न लक्षण" त्यादिनैयायिकवृद्धानां व्यवहारइति दिक् ॥२४॥
इति बैयाकरणभूषणसारे सुबर्थनिर्णयः ।
-
-
-
नामार्थानाह। • एकं द्विकं त्रिकञ्चाथ चतुष्कं पञ्चकं तथा।
नामाइति सर्वेऽमी पक्षाशास्त्रे निरूपिताः ___ एकं जातिः लाघवेन तस्याएव वाच्यतौचित्यात् अनेकव्यक्तीनां वाच्यत्वे गौरवात् । नच व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः । एवं हि एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्गइति गौरवम् । जात्या तु सहाश्रयत्वमेव संसर्गइति लाववम् । किश्च विशिष्टवाच्यत्वमपेक्ष्य नागृहीतविशेषणन्यायाजातिरेव वाच्येति युक्तम् । व्यक्तिबोधस्तु लक्षणया एवञ्च तत्र विभक्त्यर्थान्वयोऽभ्युपपद्यते इति दिक् । यद्वा केवलव्यक्तिरेवैकशब्दार्थः केवलव्यक्तिमध्ये ग्रहणस्यैकशेषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात् । युक्तं चैतत् । व्यवहारेण व्यक्तावेव तद्रहणात् । सम्बन्धितावच्छेदकजातेरैक्याच्छाक्तरेकैवेति न गौरवमपि ।