SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २८ वैयाकरणभूषणसारे पर्वतोवह्निमान् धूमात् महानसवत् भूतले न घटः भूतले घट इत्यादिपदात् एवमादिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्चाभ्युपेयते तर्हि चतुर्थ्या स्पृहिकल्पनापि त्यज्यतामित्यर्थः । अनुशासनानुरोधतौल्ये अर्धजरतीयम*युक्तमिति भावः ॥१८॥ एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वयइत्याह । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ॥ .. न विविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । तथा च ग्रामं गतइत्यत्र यथा क्तप्रत्ययार्थे गुणीभूतापि क्रिया प्रामादिकभिः सम्बध्यते तथा कृतपूर्वी कटमित्यत्रापि न घट इत्यत्र सप्तम्यर्थभूतलाऽऽधेयत्वस्य तथाऽभाव इत्यत आह । मूले । यदिपक्षेऽपीति । पक्षेप्रतिज्ञावाक्यजन्यबोधबिशेष्य सन्दिग्धसाध्यके धर्मिणि पर्वतादाविति यावत् । * इदमर्थे गहादित्वाच्छः क्वचिदनुशासनाऽनुरोधः कचिन्नेत्यर्द्धजरतीसहशमित्यर्थः । तथा च स्वीयसिद्धान्तप्रच्युतिरूपबाधकभिया.. त्राऽपि पर्वतो वह्निमान् भवितुमर्हतीत्येव प्रतिज्ञाङ्गीकरणीया न तु क्रियावाचकपदशून्या सेति नोक्तनियमे व्यभिचारो भूतले न घट इत्यादौ यद्वक्तव्यं तत्तूक्तं वक्ष्यते वाऽधिकमिति भावः । + नन्वत्र कर्मणि क्ते कटशब्दादनाभहिताऽधिकारीय द्वितीयाs नुपपत्तिः भावे क्तस्तु सकर्मकाद्गगनकुसुमायमान एव तयोरेवेति नियमात् । अतएव नपुंसके भावेऽपि न सः । तथा च कथ मुक्तदाीन्तिकवाक्योपपत्तिरिति चेत्राऽऽहुः । कर्मणो विशेषरूपेण प्राग विवक्षयाऽकर्मकत्वाद्भावे प्रत्यये तदन्तस्य पूर्वशब्देन समासे सपूर्वाश्वेतीनिः पश्चात्तु कर्मणो विशेषरूपस्य विवक्षया तत्र द्वितीयेति इदं च कर्तृकर्मणोः कृतीति भाष्ये स्पष्टम् । इदृशविवक्षाऽविवक्षे च तद्भाष्यप्रामाण्यात्कृतपूर्वीत्यादिविषय एव नाऽन्यविषयइति बोध्यम् ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy