________________
१४ वैयाकरणभूषणसारे आख्यातार्थव्यापाराश्रयत्वञ्च कर्तृत्वं वाच्यमित्यादि वदन्तं मामांसकम्मन्यं प्रत्याह । तस्मात्करोतिर्धातोः स्याद्व्याख्यानंनत्वसौ तिङां पकवान् कृतवान्पाकं किं कृतं पक्कमित्यपि ॥८॥
( तस्मात् ) अभिप्रायस्थहेतोः सचेत्थम् । फलमात्रस्य धात्वर्थत्वे ग्रामोगमनवानिति प्रतीत्यापतिः संयोगाश्रयत्वात्। फलानुत्पाददशायां व्यापारसत्त्वे पाकोभवतीत्यनापत्तिः व्यापारविगमे फलसत्त्वे पाकोविद्यतइत्यापत्तिश्च । यत्तु भावप्रत्ययस्य घनादेर नुकूलव्यापारवाचकत्वान्नानुपपत्तिरिति तन्न कर्ताख्यातवत् “कतरि कृदि" त्यतएव तद्विधानलाभे भावे विधायकानुशासनवैय
•पोस्तद्विरोधापत्तेश्च । अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेय मिति चेतर्हि धातुतएव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथक्शक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवरणात्मा ( करोतिः धातोः) एव ( व्याख्यानं ) विवरणम् अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः मीमांसकोक्तं बाधकमुद्धरन् तन्मतं दूषयात नत्वित्यादिना । नासौ तिङां व्याख्यानम् पकवानित्यादावनन्वयापत्तेः । अयं भावः। “प्रकृतिप्रत्ययौ सहाथ ब्रुतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इत्यत्राहि विशेष्यतया प्रकत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्योपस्थितिर्हेतुरिति काटर्यकारणभावः फलितः। तथा च पकवानित्यत्र पाकः कर्मकारकं, क्तवतुपत्ययार्थः कर्तृकारकम् । तयोश्वारुणाधिकरणरीत्या