________________
कारकवादार्थः।
त्कालिक, कचिदेशिकं । तत्राय समानकालीनत्वं पर्यवसन्नम् । यथा गोष दह्यमानास्वागतः। अत्र सप्तम्यर्थे समानकालीनत्वे दोहनमात्रस्य निरूपकत्वेनान्वयः। महिष्यादिदोहनकालीनतया प्रयोगाभावात्-नापि गोदोहनत्वेन धातोरनुपस्थितेः। किंतु दंडी पुरुषो गच्छतीत्यत्र यथा परंपरया पुरुषविशेषणतापन्नदंडसमानकालीनत्वं गमने भासते । तथा विशेषणकर्मता विशेषणस्यैव दोहनस्य । इत्थं च तादृशगोदोहनसमानकलीनातीतगमनानुकूलकतिमानिति धीः । दुग्धास्वागत इत्यादौ तु तथान्वयः । आगमनदोहनस्यातीततया दोहनकालीनत्वस्य गमने बाधात् । किंतु वर्तमानध्वंसप्रतियोगिदोहनकर्मसु गोष्वित्यर्थात् । अतीतार्थे तादृशगोदोहनविशेषणध्वंसस्य समानकालीनत्वमागमने भासते । तथाच तादृशगोदोहनध्वंसकालीनगमनानुकूलकतिमानित्यन्वयबोधः । एवं गोषु धोक्ष्यमाणास्वागत इत्यादावपि । तादृशप्रतियोगित्वविशेषणप्रागभावस्य समानकालीनत्वं भासते । न च सप्तम्यर्थ समानकालीनत्वेन प्रकृत्यर्थस्य गोरनन्वयापत्तिः। तादृशगोदोहनकर्मत्वविशिष्टाया गोः स्वविशेषणकर्मत्वविशेषणदोहनाद्याश्रयत्वसंबंधेन कालेन्वयात-इति बोध्यम् । “ यस्य च भावेन भावलक्षणम् "इति सूत्रस्य यस्य क्रियया क्रियांतरं लक्ष्यते इति व्याख्यानात्। क्रिययोः सामानाधिकरण्ये सप्तमी तत्सूत्रेणानुशिष्टा। सा च न युक्ता । गुणकर्मान्यत्वे सति सत्त्वादित्यादौ सा न स्यात्तदापि गुणकर्मान्यत्वे सति सत्त्वादित्यभियुक्तप्रयोगदर्शनात् । सूत्रतद्व्याख्यानयोविक्रियापदे धर्मपरे । तथाच