________________
१ पा. २ आ. शब्दकौस्तु । कारमारभ्याचकाराद्वर्णानां भवन्त्यसशामध्यस्थत्वाविशेषादिकारादीनामिव णकारककारङकाराणामपि स्यात् । ततश्च दधि णकारः दधि ककारः दधि कार इत्यादौ यण् स्यात् । एवम इग्रहणे चकारस्यापि ग्रहणाद्रुचीनामित्यादावव्यवायइति णत्वं स्यात् । एवमिण्ग्रहणेन चकारग्रहणानुचिध्वे इत्यादौ विभाषेट इति ढः स्यादिति पूर्वपक्षः पूर्वार्द्धस्यार्थः । उत्तरमाह । आचारादिति । आचारो ऽत्र सूत्रकृतो निर्देशः । उणादयो बहुलम्, तृषिमूषिकशेः, ङसिङसोश्चेत्यादौ यणो ऽकृतत्वान्मध्यस्थानामप्यनुबन्धानां संशित्वं नेति ज्ञाप्यतइत्यर्थः । समाधानान्तरमाह । अप्रधानत्वादिति । अणित्यादिसंज्ञाः प्रणेतुं तद्रूपप्रति. पादनायानुबन्धा उच्चार्यन्ते । ततश्च परार्थमुपादीयमानतया तेफामंप्राधान्यम् । इतरेषां तु स्वार्थमुपादीयमानत्वात्माधान्यम् । तेन तेपामेव संज्ञा नत्वनुबन्धानाम् । प्रधानाप्रधानयोःप्रधाने कार्यसम्प. त्ययइति न्यायात् । नन्वेवमकारस्याच्संज्ञा न स्यात् । संज्ञाप्रतिपादने चकारस्येव तस्याप्यङ्गत्वाविशेषादिति चेन्न । स्वं रूपमित्यनुवत्याऽऽदेरपि संशित्वात् । स्वं रूपंचादेरेव गृह्यते नान्त्यस्य । सर्वनाम्नां प्रधानपरामर्शकताया औत्सर्गिकत्वात् । इतेति तृतीयया इतो ऽप्राधान्यलाभात् । तदेवं संज्ञाप्रवृत्तिकालनुबन्धानां संनिधानमभ्युपेत्य द्वधा समाहितम् । वस्तुतस्तु तदेव नास्तीत्याह । लोपश्चेति । बलवानेव बलवत्तरः स्वार्थे तरप् । अल्पाचतरमिति यथा । हलन्त्यमितीत्संज्ञायां हि कृतायां णकारादी. नामसंज्ञा पामोति लोपश्च । तत्र परत्वामित्यत्वादन्तरङ्ग त्वाच्च लोपे कृते संज्ञाप्रवृत्तिकाले णकारादीनामसत्वादेव तेषामजादिसंज्ञा नेति भावः । यस्मिस्तु प्रत्याहारे योनुबन्धोपेक्षितस्तस्य वचनसामर्थ्यात्तत्महत्तेः प्राग् लोपाभावः । लुप्तेपि का