________________
शब्दकौस्तुभः । [१ अ० इस्त्राप्यस्यैवाण्ग्रहणस्यानुवृत्तेस्त्रेः संप्रसारणे कृते दीर्घः स्यात् । तथा दृढादिषु वृढशब्दस्य पाठोप ज्ञापको बोध्यः । वृहूउद्यमने अस्मानिष्ठायां ढत्वधस्वष्टुत्वढलोपेषु कृतेषु - तु इति रूपम् । दन्त्योष्ठयादिश्चायम् । उद्धृहरक्षः सह मूलमिन्द्रति दर्शनात् । मूलमस्याबींति सूत्रे हरदत्तादिग्रन्थे स्पष्टमेतत् । तुदादौ एतद्धातूत्तरत्वेन पठ्यमानयोः तृहू स्तुंडू हिंसायामिति धात्वोरपि निष्ठायां तृढः स्तृढ इति रूपं बोध्यम् । दृढः स्थूलबलयोरिति तु इडभावे नकारहकारयोर्लोपो निष्ठातकारस्य ढत्वं च निपात्यते न त्वसिद्धकांडस्थढत्वादरिह प्रवृत्तिरिति वक्ष्यते । तेन परिद्रढय्य पारिद्रढी कन्येत्यादौ लघुत्वप्रयुक्तो रयादेशः ष्यङभावश्च सिध्यतीति दिक् । तेन ठूलोपसूत्र परेणाणग्रहणपक्षेपि वृढतृढस्तृढेष्वेवातिप्रसङ्गो न तु दृढेपीति विवेकः । केण इत्यत्र परेणाणग्रहणे गोका नौका गीष्का उपानका चतुष्कमिति धत्वविसर्जनीययोरसिद्भूत्वाद्धस्वप्रसङ्गः,त. थापीह इस्वश्रुत्योपस्थितस्याच इत्यस्याबाधाय पूर्वेण भविष्यति । अबाधेनोपपत्तौ हि बाधो न न्याय्यः । अणो ऽप्रगृह्यस्येस्यत्र परेण सति,कर्तृ । अग्ने । वायो । मत्यै । पपौ । मालामाचक्षाणो माल् । वृक्षवयतेरप्रत्ययः वृक्षत् । अत्रापि प्राप्नोति । रेफवर्जिता अन्तस्थाः सानुनासिकनिरनुनासिकभेदेन द्विधेत्युक्तत्वात् । तस्मादिहापगृह्यस्येति पर्युदासादच एवानुनासिको बोभ्यः । न चाण्ग्रहणसामानविवयुक्तन्यायस्य बाधः । तस्य पूर्वेणाप्युपपन्नत्वात् । अत्र लणसूत्रे स्थित्वा वृक्षशब्दमित्थं कैयटो व्युदपादयत् । वृक्षं वृश्चतीति क्विपि कृते वृक्षवृश्च. माचष्ट इति णिचि टिलोपे च कृते वृक्षवयतेविचि वृक्षव् इनि भवति । क्विपि तु क्वौ लुप्तं न स्थानिवत् । क्वौ विधिं पति न