________________
शब्दकौस्तुभः । . [१ अ० षिकादीनामेतच्छास्त्रसिद्धमेव प्रकृतिप्रत्ययविभागमुपजीव्य पदार्थव्युत्पादनाय प्रवृत्तिः प्रकृतिप्रत्ययादिविचारस्तु काचित्कः प्रासङ्गिकस्तथेहापि लोकप्रसिद्ध दर्शनान्तरसिद्धं च पदार्थजातमुपजीव्य शब्दमात्रव्युत्पादनं न विरुध्यतइति चेत् । अस्तु तावदेव,न्तथापि डोप्रभृतिव्युत्पादनं निष्फलमेवेति चेत् । अत्रोच्यते । गौस्तिष्ठति देवदत्तः पचतीत्यादयः शृङ्गग्राहिकया तावज्जन्मसहस्रेणापि बोधयितुम्बोद्धं चाशक्याः । आनन्त्यात् । अतः प्रकृतिप्रत्ययविभागकल्पनारूपो लघुभूत उपायः समाश्रीयते लिपिवत् । आरोपित एव च तत्र संम्बन्धः । प्रसिद्धो हि. स्थूलारुन्धतीशाखाचन्द्रादिन्यायो लोके पञ्चकोशावतरणन्याय. श्चोत्तरमीमांसायाम् । तत्पार्यविषयावाधाच्च प्रामाण्यम् । एषैव त्द्यर्थवादेष्वपि गतिः । आत्मवपोखेदनप्रभृतीनां बाधेपि तात्पयविषयीभूतस्य प्राशस्त्यस्याषाधितत्वात् । उक्तं च हरिणा । उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वत्मनि स्थित्वा ततः सत्यं समीहतइति ॥ उपेयप्रतिपात्त्यर्थी उपाया अव्यवस्थिता इति च ॥ अत एव हि के चित्सुप्रत्ययं विदध. ति, अपरे सिं, तथा सूत्ररीत्या पाठितमित्यत्र इतप्रत्ययः भाष्यरीत्या तप्रत्ययः, सूत्ररीत्या तावानिति वतुप् डारतावर्थवेशेष्यादितिवार्तिकोक्तरीत्या डावतुरिति दिक् । एतेन पचतीत्यादौ आदेशैः स्मार्यमाणा लडादयो बोधका इति वदन्तः परास्ताः । तथा हि । वृद्धव्यवहाराच्छक्तिग्रह इति निर्विवादम्, ततश्च प्रयोगसमवायिनामेव तिप्रभृतीनां शक्तिः सिध्यति न त्वल्यैकिकानां लादीनाम्, एवं डुपचष् डुकृञ् इत्यादिप्रकृतयो विच्क्विबादिप्रत्ययाश्च न शक्ताः किं तु अपाक्षीत् पपाच पापच्यते करोति चर्करीतीत्यादिप्रयोगसमवायिनः अपाक् पपाच इत्या