________________
४ पा. ४ आ. शब्दकौस्तुभः । ५६९ श्रद्धोत्पादे प्रशंसायां च । अमति रहःसाहित्ययोः । आस्था श्रद्धापाजावी जर्या जरणक्रियायाम् । माजरुहा बीजरुहतिरुहिक्रियायाम् । लवणम् उष्णं शीतम् । उदकम् । आर्द्र, लवणादीनां पञ्चानां गतिसंज्ञासनियोगेन मान्तत्वं निपात्यते मान्तादेशो वेत्युम् । अग्नौ । वशे विकम्पने विकसने प्रहसने सन्तपने । पादुस् नमस् आविस् । आकृतिगणोयम् ॥
अनत्याधानउरसिमनसी ॥ एतौ निपातौ कृषि वा गतिसं. ज्ञौ स्तः । उरसिकृत्य । उरसिकृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य मनसिकृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषः । तत्र न । उरसिकृत्वा पाणि शेते ॥
मध्येपदेनिवचने च । एते त्रयः कृत्रि गतिसंज्ञा वा स्युरनत्याधाने । मध्येकृत्य मध्येकृत्वा । पदेकृत्य पदेकृत्वा । एदन्तावेतौ निपातौ । निवचनं वचनाभावः। अस्याविशेषेण एदन्तन्ता निपात्यते न तु संज्ञासनियोगेन । व्याख्यानात् । निवचने. कृत्य निवचनेकृत्वा । वाचं नियम्येत्यर्थः । अनत्याधाने किम् । हस्तिनः पदे कृत्वा शिरः शेते ॥
नित्यं हस्तेपाणावुपयमने ॥ एतौ निपातौ कृत्रि नित्यं गतिसंज्ञौ स्त उपयमने । दारकर्मात्यके । स्वीकारमात्रइत्यन्ये । हस्ते कृत्य पाणौकृत्य कन्याम् । महास्त्राणि वा । उपयमने किम् । हस्तेकृत्वा सुवर्ण गतो भृत्यः ॥
प्राध्वम्बन्धने ॥ प्राध्यमिति चादिषु पाठान्मान्तमव्ययमा. नुकूल्ये वर्तते । तत्कृजि नित्यं गतिसंज्ञं स्यादन्धनहेतुकं चेदानुकूल्यम् । प्राध्वंकृत्य । बन्धने किम् । प्राध्वंकृत्वा । प्रार्थनादिना. नुकूलं कृत्वेत्यर्थः ॥
जीविकोपनिषदावौपम्ये ॥ कृत्रि नित्यं गतिसज्ञौ स्तः ।