________________
५६६
शब्दकौस्तुभः ।
[ १ अ०
ला एते चत्वारो हिंसायाम् । शकला कृतेत्यादि । हिंसिस्वेत्यर्थः । गुलुगुधा पीडार्थे । गुलगुधाकृत्य । पीडयित्वेत्यर्थः । सजूः सहार्थे । फलफली चिक्की आक्ली एते विकारे । अलोष्टी केवली सेवाली शेवाली वर्षाली मसमसा भस्मसा एते हिंसायाम् । वषद् वौषट् स्वाहा स्वधा पांपी करुणाविलापे । पापीकृत्य । करुणं विलप्येत्यर्थः । प्रादुः प्राकट्ये | थत् शीघ्रार्ये । श्रत्कृत्य । आविः प्राकट्ये । आविष्कृत्य । गरत्ने त्वन्येपि संगृहीताः । तथाहि । पापाली सङ्कला केवासी एते हिंसायाम् । वार्दाली यार्दाली आलम्बी एते प्राकाश्ये हिंसायां च । इत्यूर्यादयः ॥
अनुकरणञ्चानितिपरम् ॥ गतिः स्यात्क्रियायोगे । खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् । सति हि गतित्वे प्रयोगनियमपक्षे धातोः प्राक् प्रयोगः स्यात् । अनुकरणत्वजात्याक्रान्तस्येतिशब्दे परे ऽयंनिषेधः । तेन श्रौषड्वौषडितिकृत्वा निरष्ठीवदित्यत्र श्रौषट्शब्दस्यापि निषेधः । संज्ञानियमपक्षे तु अनितिपरग्रहणं न कर्तव्यमिति । परस्परसंझाप्राप्तेरेवाभावात् ॥
आदरानादरयोः सदसती ॥ क्रमाद्वतिसंज्ञे स्तः । सत्कृ। असत्कृत्य । प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरादराः । अवज्ञया प्रत्युत्थानादावुपेक्षा त्वनादरः । एतयोः किम् । सत्कृत्वां । असत्कृत्वा । शोभनमशोभनं च कृत्वेत्यर्थः ॥
भूषणेऽम् || गति संयं स्यात् । अलंकृत्य । भूषणे किम् । अलंकृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणमित्यादयस्त्रयो योगाः स्वभावात्कृविषया इति माधवः ।
अन्तरपरिग्रहे ।। स्पष्टम् | अन्तर्हत्य | मध्ये इत्वेत्यर्थः ।