________________
४ पा. आ.
शब्द कौस्तुभः ।
तया उपस्थापितेर्थे किं कर्त्रादिकमिति मने तु प्रकृतपचिव्यक्त्युपात्तव्यापाराश्रयः कर्ता । व्यापारव्यधिकरणफलाश्रयः कर्म । यद्व्यापारोत्तरभावित्वं क्रियाया विवक्ष्यते तत्करणम् । कर्तृकर्मणोराश्रयोधिकरणमित्यादि क्रमेणोत्तरम् । विक्लित्त्यनुकलव्यापारो हि पच्यर्थः । व्यापारश्चानेकधा । तत्र पचेर - विश्रयणतण्डुलाव पधापकर्षणापकर्षण फूत्कारादितात्पर्यकत्वे त दाश्रयो देवदत्तः कर्ता । ज्वलमतात्पर्यकत्वे त्वेधाः कर्तारः ।
I
1
धारणादिपरत्वे स्थाली कर्त्री । अवयवविभागादिपरत्वे तण्डुलाः कर्त्तारः । अत एव कर्मकर्ता करणकर्तेत्यादिव्यवहारः । एवं स्थाल्या पतीत्यत्र तृतीयोपात्तव्यापाराश्रयोपि स्थालीकरणमेव न तु तदा । देवदत्तादिव्यापारस्यैव तत्र धातूपात्तत्वात् । तथा आदिवादिभ्यामुपायें बटुः कर्त्ता । तस्मिन्नेबायें भक्षयतिनोपा से बटुः कर्ष । अधिपूर्वैः शीस्थाप्रभृतिभि रुपात्तेर्थे आधारः कर्म । तत्रैव केवलैरूपात्तेधिकरणामित्यादि । मइति चेत्, सत्यम् । कस्य कः पिता को भ्रात इत्यत्रेवाननुगतस्यैव लक्ष्यत्वात् । अत एव प्रयोगाणां साध्वसाधुता व्यवतिष्ठते । अन्यथा कचित्कर्तुः सर्वत्र कर्तृतापत्तौ सकलप्रयोगाः सङ्कीर्येरन् । उक्तं च हरिणा । वस्तुतस्तदानर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यतइत्येषा व्यवस्था दृश्यते यत इति । अत एव प्रयोजकव्यापारव्याप्यत्वाविशेषेपि पच्यादिधातृपु प्रयोज्यो न कर्म गम्यादिष्वेव तु कर्म तथा पौराणिकाच्छृणोति नटस्य शृणोतीत्यत्र पौराणिकोपादानं कारकञ्च नटस्तु नोभयमित्यादि वक्ष्यमाणं सङ्गच्छते । नन्वेवं लः कर्मणीत्यादिविधिषु किं कर्म ग्राह्यमिति चेत् । विनिगमकाभावात्सर्वमित्यवेहि, यथा भस्येत्यत्र सर्व भम् । ता दिनु
५२५
-