________________
४९४
शब्दकौस्तुभः । [१ अक्ष कटं कारयते । कथं कृतश्चक्षुरपि श्मशूणि कारयतीति भाष्यम् । संविधानइति व्याख्याने भविष्यति । आद्यपक्षे तु कर्तृगाषित्त्वाविवक्षायां भविष्यति । अत्र कश्चित् कायते: स्वरितेत्कर णाज्ज्ञापकाच्चुरादिणिजनादिवयात्मनेपदं न भवतीतिः । आह च स्वरितेत्स्यादहिः क्रयादौ लक्षिश्चैकश्चुरादिष्विति । चन्द्रस्तु णिजभावपक्षे स्वरितेसस्य सार्थकतामोक्तर्थज्ञापकता अतश्चुरादेरप्ययं विधिर्भवत्येवेत्याहः । मैत्रेयस्तु स्वरितत्वमा स्यानाकरमित्याह । तदेतद्धरदत्तोपि सञ्जग्राह । एष विधिर्न चुरादिणिजन्तात्स्यादिति कश्चन निश्चिनुते स्म । आप्तकचोत्र न किं चन दृष्टं लक्षयतेः स्वरितत्त्वमनामिति ॥
समुदाझ्यो यमो ऽग्रन्थे ॥ एभ्यो यमः प्राग्वत्कर्तृगे फले संविधाने च न तु ग्रन्ये विषये । आङ्यूर्वकस्य वचनं सकर्मकार्थम् । अकर्मके त्वाडोयमहन इत्येव सिद्धम् । श्रीहीन्संयच्छते. भारमुद्यच्छते वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति चिकित्सां वैद्यः । इहाधिगमपूर्वकमुद्यम यमेरर्थः । चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः । कर्बभिमायइत्येव । संयच्छति उद्यच्छति आयच्छति ॥ ... ...... .. अनुपसर्गाज्ज्ञः ॥ अस्मात्माम्वत्कर्तृगे फले संविधाने च । अकर्मकाच्चेत्येव सिद्ध वचनमिदं सकर्मकार्थम् । गाजानी.. ते । अनुपसर्गात्किम् । स्वर्ग लोकं न प्रजानाति । कथं तहि भट्टिः, इत्थं नृपः पूर्वमवालुलोचे नतोनुजझे ममनं सुतस्येति । कर्मण्ययं लिट् । नृपेणेति तृतीयान्तस्य विपरिणामादिति जयमाला ॥ .. .... . विभाषोपपदेन प्रतीयमाने ॥ स्वरितेत्मभृतिभ्यः आत्मनेपदं वा स्यात् समीपोच्चारितपदेन क्रियाफलस्य कर्तृगत्वे