________________
३ पा. २ आ.
शब्दकौस्तुभः ।
४९१
हणे श्रुतत्वादणाचे कर्मत्वं कर्तृत्वञ्च लभ्येत । न चैकस्योभयरूपता बाधितेति वाच्यम् । प्रथमावस्थायां कर्मणो द्वितीयावस्थायां कर्तृत्वस्य निर्विवादत्त्वात् । अनाध्याने किम् । स्मरति वनगुल्मङ्कोकिलः । ततश्चतुर्थावस्थायां स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । स्मृ आध्याने, घटादिः ॥
I
1
भीस्म्योर्हेतुभये || आभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात्मयोजकादेव चेद्भयविस्मयौ स्तः । सूत्रे भयग्रहणं विस्मयस्याप्युपलक्षणम् । मुण्डो भीषयते । भियो हेतुभये पुगिति षुक् । विभेतेहेतुभयइति वैकल्पिकात्वपक्षे तु भापयते अत्र पुन । द्विधावीकारमश्लेषात् । जटिलो विस्मापयते । नित्यंस्मयतेरित्या - त्वम् । अर्त्तिद्दति पुक् । हेतुभये किम् । कुञ्चिकया भाययति । रूपेण विस्माययति । इह करणाद्भयविस्मयौ न तु हेतोः । यद्यपि हेतोर्व्यापारे णिज्विधानात्प्रयोजक साध्यता दुर्वारा त थापि हेतुस्वरूपमेवान्यनिरपेक्षं धात्वर्थमयोजक चेदितीत्यर्क । विशेषणोपादानसामर्थ्यात् । अत एव मौंड्येन भापयतीत्यत्र न, मोंड्याख्यधर्मस्य भेदेन विवक्षणात् । उदाहरणे तु तादात्म्यस्य विवक्षणाद्धेतारेवे भयम् । एतेन मनुष्यवाचा मनुवंशकेतुम्, विस्माययन्निति, व्याख्यातम् । इह हि न सिंहाद्विस्मयः किन्तु मनुष्यवाचेति कारणात् । अत एवात्र नित्यंस्पयतेरित्या - त्वं न । तद्विधा वितेर्हेतुभयइत्यतो हेतुभयानुवृत्या भयग्रहणस्य च स्मयोपलक्षणतया व्याख्यानात् । क्व चिन्तु विस्मापयमिति पुगागमपाठः प्रामादिकः । यद्वा । वाक् विस्मापयते सिंहस्तु विस्मापयमानां वाचं प्रयुङ्क्ते विस्मापयति । ण्यन्ताण्णिच् । वाचेति तु प्रयोज्ये कर्त्तरि तृतीया न तु करणे इति समाधेयम् ॥
1