SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुमः । ४६३ न्तरस्य प्राप्नुवत इत्र तस्मात्प्राप्नुवतोप्यनित्यखम् । यद्यक्ति सम्बधितया पूर्व प्राप्नोति तद्वयक्तिसम्बन्धितया पुनरमाप्तस्तुल्यत्त्वात् । अत एवोपसर्गनियमे ऽव्यवायउपसङ्ख्यानमिति वार्तिकं प्रत्याख्यातम् । शदेशित इति सूत्रे भगवता भाध्यकारेणेति दिक् । अर्थवद्ग्रहणपरिभाषया नेरुपसर्गस्य ग्रहणं तेनेह न । मधूनि विशन्ति भ्रमराः । कथं तर्हि इत्युक्त्वा मैथिली भर्तुरङ्के निविशन्ति भयादिति कालिदास इति चेत् । अङ्गानि विशतीमिति पाठ इति प्रामाणिकाः। यत्तु पदसंस्का. रपक्षेण समाधानं दुर्घटवृत्तौ कृतम् । तन्न । अपवादविषयपरिहारेणोत्सर्गप्रवृत्तेः । अन्यथा ऽतिप्रसङ्गात् । वालिप्सायामित्यादेवैयापत्तेश्चेति दिक् ॥ परिव्यवेभ्यः क्रियः । एभ्यः क्रीणातेरात्मनेपदं स्यात् । बित्त्वादेव सिद्धे सत्यक-भिमायार्थोयमारम्भः। परिक्रीणीते । विक्रीणीते । अवक्रीणीते । पर्यादय उपसा इह गृह्यन्ते । तत्रावृत्ताद्याश्रयणेन क्रीणातेर्ये पर्यादयस्तेभ्यः क्रिय इति व्याख्यानात् । परस्परसाहचर्याद्वा । तेनेह न । विक्रीणासी. ति । अत्र त्वेकदेशविकृतस्यानन्यत्वात्प्राप्नोति । न चायं विभक्तिविशिष्टस्य विरित्यस्य विकारो न तु विशब्दस्येत्युत्तरसूत्रस्थकैयटवाक्याद् भ्रमितव्यम् । विभक्तोपात् । प्रकृतिभागस्यैव विकारात् । कैयटस्याप्ययमपरितोषोस्त्येव । अत एव वक्ष्यात पक्षिवाचिनो विशब्दस्य सम्भवे तु साहचर्यादुपसर्गग्रहणं व्याख्येयमिति ॥ विपराभ्याञ्जः ॥ स्पष्टोर्थः । विजयते । पराजयते । प्राग्वदुपसर्गग्रहान्नेह । विजयति पराजयति सेना । परा उत्कटा । ननु जोति कथं निर्देशः । प्रकृतिवदनुकरणमित्यतिदेशेन
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy