________________
३ पा. १ आ. शब्दकौस्तुभः ।
४६१ यमो वेति बोध्यम् । नियमोपि द्विधा । प्रत्ययनियमो ऽर्थनियमश्चेति । न चान्त्यपक्षे कर्मणि पञ् न स्यात् को भवता लामो लब्ध इति, अकतरचेत्यस्य त्वपादानादिरवकाश इति वाच्यम् । तुल्यजातीयस्य परस्मैपदस्यैव नियमेन व्यावर्तनात् । स्यादेतत् । लूयते केदारः स्वयमेवेत्यत्र परस्मैपदं प्राप्नोति । कमवत्कर्मणेत्यनेन हि शास्त्रं व्यपदेशो वातिदिश्यते । तथा च तेन तेन शास्त्रेण तत्तकार्य कर्तव्यम् । तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता। कर्मकर्त्तयुभयप्रसङ्गे परत्त्वात्परस्मैपदमिति । सत्यम् । प्राधान्याकार्यातिदेश एवेत्यात्मनेपदमेव परं बोध्यम् । पक्षान्तरे तु शेषाकर्तरीत्यत्र कर्तरिकर्मेत्यतः कर्तरीत्यनुवर्त्य कत्तैव यः कर्ता तत्र परस्मैपदं न तु कर्मकर्तरीति व्याख्यातम् ।। - कर्तरि कर्मव्यतिहारे ॥ विनिमयविषयीभूतायां क्रियायां वर्तमानाद्धातोः कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः। सम्प्रहरन्ते राजानः ।व्यात्युक्षीमाभिसरणग्लहामदीव्यन् । कत्तग्रहणमुत्तरार्थम् ॥ .. ___ न गतिहिंसार्थेभ्यः ॥ एभ्यः कर्मव्यतिहारे आत्मनेपदं न स्यात् । व्यतिगच्छन्ति । व्यतिसर्पन्ति । व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसङ्ख्यानम् | हसादयो हसपकाराः शब्दक्रियाः। व्यतिहसन्ति । व्यतिजल्पन्ति । हरतेरपतिषेधः । सम्पहरन्ते राजानः । अथग्रहणसामर्थ्याधे शब्दान्तरनिरपेक्षा गतिहिंसयोर्वर्तन्ते तइह गृह्यन्ते । हरतिस्तूपसर्गवशादिंसायां वर्ततइति न तस्यायम्प्रतिषेध इत्याहुः । ततः सम्पहरिष्यन्तौ दृष्ट्वा कर्णधनंजयावित्यत्र तु योत्स्यमानाविति विवक्षितं न तु