________________
४४०
शब्दकौस्तुमः । [१ अ० होक्तौ क्लीनं शिष्यते तच्च वा एकवत् स्यात् । तल्लक्षण एव चेद्विशेषः । शुक्लः कम्बलः शुक्ला बृहतीका शुक्ल वस्त्रं तदिदं शुक्लम् । तानीमानि शुक्लानि । अनपुंसकेनेति किम् । शु. क्लञ्च शुक्लञ्च शुक्ले । एकवच्चेति न भवति । अस्येति किम् । उत्तरसूत्रे एकवद्भावानुवृत्तिर्मा भूत् ॥
पिता मात्रा ॥ मात्रा सहोतो पिता वा शिष्यते । पितरौ । मानामितरौ।अयं योगः शक्योकर्तुम् । तथाहियः शिष्यते स लुप्य- . मानार्थाभिधायीतिन्यायेनास्मिनावषये पितृशब्द एक मातरमपि वक्तीति निर्विर्वादम्। तत्र च निरूढलक्षणा वा शक्तिरेव वेत्यन् । देतत् । न च द्वन्द्वनिवृत्यर्थ सूत्रम् । तस्यापि पक्षे इष्टत्वात् । एक श्वशुरः श्वश्वत्यत्रापि बोध्यम् । एतेन पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथेत्यस्य व्याख्यावसरे विग्रहे क्रमप्रतीतेः प्रथम माता धनभाक् तदभावे तु पितेति विज्ञानेश्वरग्रन्थश्चिन्त्यः । एकपदजन्ये बोधे कमाभावात् । सूत्रारम्भेप्येवमेव । प्रत्युत मुख्यार्थस्य प्रथमप्रतीतिरुचिता ॥ न तु लक्ष्याया मातुः। यत्तु विग्रहे क्रपतीतिरिति । तन्न । वृत्तिविग्रहयोः सहाप्रयोगात् । - तेरेवेह व्याख्येयश्लोके प्रयोगात् । किं च वृत्तावपि प्रयुक्तायां विग्रहोपि स्मयतां कथञ्चित् । न तु तत्रापि पूर्वापरिभावे किञ्चिनियामकमस्ति । तस्मात्क्रमनिर्णये प्रमाणान्तरं मृग्यम् ॥ - श्वशुरः श्वश्वा ॥ श्वाना सहोक्तौ श्वशुरो वा शिष्यते । श्वशुरौ । श्वभूश्वशुरौ। श्वश्वोति सौत्रनिर्देशादेव प्रत्ययान्तस्यापि प्रातिपदिकत्वम् । अन्यथा हि प्रकृतिवदनुकरणमिति ऊड. न्ततृतीया न स्यात् ॥ - त्यदादीनि सनित्यम् ॥ सर्वैस्त्यदादिभिरन्यैश्च सहोक्तौ