________________
२ पा. २ आ. शब्दकौस्तुमः ।
४१७ तीति तिपो मा भूत् । सुपोप्येवम् । न चैवन्तदन्तेषु अतिव्याप्तितादवस्थ्यम् । उत्तरसूत्रे तद्धितग्रहणस्य नियमार्थत्वात् । तद्वितान्तानामेव नत्वन्यप्रत्ययान्तानामिति । न च तत्रापि सं. ज्ञाविधित्वेन तदन्तग्रहणं दुर्लभमिति वाच्यम् । अर्थवदित्यनुवृत्तिसामर्थ्यात्तत्सिद्धेः । प्रशंसायां हि मतुर । एकार्थीभावेन लौकिकप्रयोगे प्रसिद्धत्वञ्च प्रशंसार्थः । अधातुपत्ययाविति सिद्धे नद्वयोपादानं स्पार्थम् । महासंज्ञाकरणं प्राचामनुरोधात्।।
कृत्तद्धितसमासाश्च ॥ अर्थवन्त एते प्रातिपदिकसंज्ञाः स्युः । विशेषणसामर्थ्यात्तदन्तविधिः । न हि जहत्स्वार्थायां वृत्तौ कृतान्तद्धितानां चार्थोस्ति । भूतपूर्वगतिलभ्यस्तु न प्रश. स्तः सः । भित् । छित् । अत्राधातुरिति पर्युदासे प्राप्ते कर्ता हर्ता, अत्र तद्धितान्तानामेवेति नियमेन निरासे प्राप्ते, सन्निहितत्त्वाच्च कृद्रहणेन प्रागुक्तमेव वाध्यते नतु समासग्रहणकृतो नियमोपि । तेन कृद्धहणपरिभाषानुपस्थानात् मूलकेनोपदंशमिति वाक्यस्य न भवति । ननु बाध्यसामान्यचिन्तायां समासनियमोपि बाध्येत । विशेषचिन्तायां तु मध्येपवादन्यायावतारात्तद्धितनियमोपि न बाध्यतेति चेत् । सत्यम् । आये एवे. ह पक्षः । न च वाक्योतिप्रसङ्गः । शब्दाधिकारमाश्रित्येहार्थवच्छब्देनैकार्थीभावविवक्षणात् । अतिशये मतुःस्मरणात् । वक्ष्यमाणरीत्या अप्रत्यय इति निषेधः प्रत्ययान्तपर इति पक्षे तु मध्येपवादन्यायात् सर्वेष्टसिद्धिः । अप्रत्यय इत्यस्य प्रत्याख्यानपक्षेपि पुरस्तादपनादन्यायादिष्टसिद्धिरिति दिक् । तद्धितः।औपगवः । अत्रानेन पूर्वेण वा संज्ञा नियमविधीनां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति मतभेदस्योक्तत्वात् । एवं समासेपि । न चासमर्थसमासेषु विध्यर्थ समासग्रहणमिति वा