________________
२ पा. १ आ. शब्दकौस्तुभः । नास्तीत्येवोच्यताम् तत्किमुच्यते नियमो नास्तीति । सत्यम् । अस्ति तत्राप्यालम्बनम् । तथाहि । राजकुमार्या इत्यादेः परिनिष्ठितस्यार्थप्रदर्शनपरे लौकिके विग्रहवाक्ये प्रकृतिभागमात्रं व्याख्ययं न तु समासोत्तरविभक्तिरपि । नहि षष्ठी षष्ठया व्याख्येया किन्त्वनुवादमात्रं तत् । तत्र प्रातिपदिकार्थमात्रव्याचिख्यासायां प्रथमया विग्रहः केन वार्यते । अत एव हरीतकी भुन्क्ष्व राजन् मातेव हितकारिणीमित्यादिप्रयोगाः सङ्गच्छन्ते । मातोति प्रथमान्तेन समासे बाधकाभावात् । अत एव पचतीति पाचकस्तं पाचकमित्याद्यपि सम्यगेवेति दिक् । तस्माद् द्वितीयाचन्तस्य परिनिष्ठितस्य प्रथमया परिनिष्ठितया वा विग्रहो न तु तदृभयभिन्नयेति निष्कर्षः । स्यादेतत् । यद्यन्वर्थसंज्ञेयं याचकन्दारको गोगर्भिणीत्यादिषु विशेष्यस्य पूर्वनिपातो न स्यादिति चेत् । वृन्दारकनागकुञ्जरैः पूज्यमानं चतुष्पादोगार्भज्येत्यादौ विधिवाक्ये प्रथमानिर्देशस्यानन्यार्थत्वाददोषः । तस्मात्सति सम्भवे व्यवस्थापकमन्वर्थत्वमिति स्थितम् ।। ___ एकविभक्ति चापूर्वनिपाते ॥ अर्थाधिकारादिह समासार्थमलौकिकं विग्रहवाक्यं समासः । तत्र विशेष्यसमर्पके पदे प्र. योगभेदादनेकविभक्तियुक्तपि यनियतविभक्तिकं तदुपसर्जनसंझं स्यात्पूर्वनिपातेतरस्मिन्कायें। अतिक्रान्तो मालामतिमालः । इ. हातिकान्तमतिक्रान्तेनेत्यादिक्रमेण सकलविभक्तियोगेपि मा. लाशब्दस्थ द्वितीयानियमात् संज्ञायां सत्यां गोस्त्रियोरिति हूस्वः। एवं निष्कौशांबिरित्यादि । एकविभक्तावषष्ठयन्तवचनम् । नेह । अर्द्ध पप्पल्या अर्धपिप्पली। नन्वेवं पश्चखवीन सिध्येत् । सत्यम् । अत एव संज्ञापूर्वकतया व्यवस्थितविभाषाश्रयणेन वार्द्धपिप्पली साधयित्वा षष्ठयन्तेति वार्तिकं नारब्धव्यमिति प्रा