________________
३२ शब्दकौस्तुभः ।
[१ अ० तत्वापत्तेः । पञ्चानामभक्षणे प्रायश्चित्तापत्तौ गृहेपि निवसन् विप्रो मुनिर्मासविवर्जनादित्यादिस्मृतिव्याकोपाच्च । अत एव त्रिदोषापि परिसंख्यैव तत्राश्रितेति दिक् । अत्रेदमवधेयम् । नियमातिक्रमे कृते अपूर्व परं न भवति । दृष्टस्त्वर्थावबोधो भचत्येव । अवहननातिकमे कृतेपि वैतुष्यवत् दिगन्तराभिमुखभोजने तृप्तिवच्च । न चापभूशानामवाचकतया कथमर्थावबोधइति वाच्यम् । शक्तिभूमवतां बाधकाभावात् । विशेषदर्शिनस्तु द्विविधाः । तत्तद्वाचकसंस्कृतविशेषज्ञानवन्तस्तद्विकलाश्च । तत्र आ. द्यानां साधुस्मरणद्वारा अर्थबोधः । द्वितीयानां तु बोध्यार्थसंबद्धार्थान्तरवाचकस्य स्मृतौ सत्यां ततो लक्षणया बोधः । सर्वनामस्मृतेर्वा । तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा । अर्थाध्याहारपक्षाश्रयणाद्वति यथायथं बोध्यम् । अपरे त्वाहुः । अपभ्रंशा अपि वाचका एव । तथाहि । अस्मात्पदादयमों बोद्धव्य इतीश्वरेच्छाशक्तिरिति मते भगवदिच्छायाः सन्मात्रविषयकत्वादपभूशैस्तु बोधजननस्य शक्तिभूमदशायां तेनाप्यभ्युपगमाहुर्वारा शक्तिः। पदार्थान्तरं तादति मतेपि कल्पकं साध्वसाध्वोस्तुल्यमेव । असाधुस्मरणद्वारा साधुर्बोधक इति वैपरीत्यस्यापत्तेश्च । स्वीकृतं हि परेण तिवादिस्मारितानां लादीनामसाधूनामपि बोधकत्वम् । ननु साधूनामल्पत्वात्तत्रैव लाघवाच्छक्तिः कल्प्यतइति चेत् । न बयमपूर्व किंचित्कल्पयामः । किं तु यथा घटजननसामर्थ्यमेव दण्डादेः शक्तिः तथा घटबोधजननसामर्थ्यमेव घटादिपदानां शक्तिः । सा च कारणत्वापरप
या शक्तिभूमाद्बोधं वदतां त्वयाप्यभ्युपेतैव । शक्तिग्रहस्य भ्रमत्वं परं त्यज्यतां विषयाबाधादिति ब्रूमः । नन्वेवं गौणमुख्यविभागोच्छेदः सर्वे सर्वस्य वाचका इति पर्यवसाना