________________
३१८
शब्दकौस्तुमः ।
[ १ अ
।
तीति । सत्यम् । अस्मिन्नपि पक्षे नमः स्वरितत्वं प्रतिज्ञातव्य: म् । स्थानिवच्छन्दस्य तु क्लमेव तदिति लाघवम् । अस्तु वा व्याख्यानद्वयमपि फले विशेषाभावादिति दिक् । नन्वेवमपि णौ स्थानिवद्वचनं कर्त्तव्यम् । नुनावयिषति चुझावविपति तुष्टावारीपतीत्याद्यर्थम् । अत्राहुः । ओ पुयजिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्येति । अस्यार्थः । यौतेः पूढन्ध सनीवन्तेति स्मिपूज्य शामिति सूत्राभ्यामिटि कृते यियविषति पिपविषते इत्यत्र द्विर्वचनेचीति स्थानिवद्भावाद्यकारपकारयोरवर्णपरयोः परतो यद्यप्यभ्यासउकारो लभ्यते । तस्य चेकारादेशाविधानेन ओः पुणसूत्रे पकारयकारग्रहणं चरितार्थम् । तथापि वर्गप्र हणं प्रत्याहारग्रहणं जग्रहणं च ज्ञापकं द्वित्वनिमित्तस्याचो णिचा व्यवधानेपि स्थानिवद्भावः प्रवर्त्तते इति । तं विना अवर्णपरेषु पुयजिषु परेषु उवर्णान्तस्याभ्यासस्य दुर्लभत्वात् । येन arosaधानाच्च णिचैचैकेन द्वित्वनिमित्तस्याचो व्यवधान माधीयते । तेन निनवनीयिपतीत्यादौ न स्थानिवत् । ल्युट्क्यज्भ्यां व्यवधानात् । एवं णिजन्ताल्ल्युट्क्यच्सन्स्वपि नः स्थानिवत् । निनावनीयिषतीत्यादि । न हि णौ कृतं स्थानिवादतिवचनमस्ति किन्तु ज्ञाप्यमानः स्थानिवद्भावो लाघवादेकेनै: व व्यवधानइत्युक्तम् । इह त्वनेकेन व्यवधानं स्पष्टमेव । यद्यप्यनूद्यमानादेशविशेषणत्वान्निर्दिष्टपरिभाषा नोपतिष्ठते । तथाप्यचीन्यपश्लेषिक समीचलादेव तदर्थः पर्यवस्यति । ईषद्विप्रकृष्टला भे चनात्यन्त विप्रकृष्टस्य ग्रहणापिति बोध्यम् । वस्तुतस्तु परस्मिमित्यनुवर्ततइति सूत्रोपक्रमएवोक्तम् । एवं चावी भवत् अमीमवत् अरीवत् अलीलवदित्यादिषु विभावयिषतीत्यादिषु च ओः पुराणि तीत्वं प्रवर्त्तते । ज्ञापन फलन्तु यत्र ओः पुयणित्यस्यामासिस्तक