________________
... २७१
१ पा. ८ आ. शब्दकौस्तुभा। ज्ञापयतीति वक्ष्यति । तस्य ह्ययमाशयः । भेत्तेत्यादौ डादेशो हल्ग्रहणस्य व्यावो न संभवति । सुतिसीतिप्रत्ययः प्रकृतेराक्षेपेण हलन्तायाः प्रकृतेः परेषां स्वादीनां लोपः । न चडादे प्रति तासन्ता प्रकृतिरिति । एवं चेहापि वृक्षस् इत्यस्य प्रकृतित्वाभात्कथं हल्ङयादिलोपः । आस्तिसिचोपृक्तइति द्विसकारको निर्देश इति प्रकृतग्रन्थोप्युक्तव्याख्यायामनुकूल एव । नन्वस्तूक्तरीत्या संयो. गान्तलोपस्तथापि तस्यासिद्धत्वाद्रोरुत्वं दुर्लभामिति चेन्न । सं. योगान्तलोपो रोरुत्वे इति वार्तिकेनासिद्धत्वनिषेधात् । हरिवो मेदिनं त्वा इत्यादिवत् । सिचोपृक्तइति प्रकृतनिर्देश एव च वार्तिकोक्तार्थे ज्ञापको बोध्यः। अथ वा अस्तु वृत्तिकारोक्त एव संयोगान्तस्य लोप इति सूत्रस्यार्थः । अन्तग्रहणन्तु प्रत्येकं संयोगसंज्ञति पक्षे संयोगावन्तौ यस्योत द्वित्वागतयेस्तु । संयोगसं. ज्ञासूत्रे भाष्यकैयटयोस्तथैवाभिधानात् । प्रकृते तु मास्तु संयोगान्तलोपः। किन्तु द्वयोः सकारयोः रुत्वे कृते अतो गोरत्यनेन एक एवोकारो भविष्यति विधेयविशेषणस्यैकत्वस्य पश्वेकत्ववद्विवक्षितत्वात् । रोरिति जातिपरनिर्देशनातः परत्वस्य पूर्वत्वस्य च सम्भवात् । जातिपरत्वे प्रकृतिनिर्देश एव प्रमाणमस्तु । न च परत्वादशि चेति प्रथमस्यैव रोरुः स्यादिति वाच्यम् । रुत्वस्यासिद्धतया हश्परत्वाभावात् । न चाश्रयासिद्धत्वमिति वाच्यम् । स्थान्यंशे तथात्वपि निमित्तीभूतहशशे तदसम्भवात् । एष एव च द्विसकारकनिर्देशं वदतो भाष्यकारस्याशयः । न तु संयोगान्तलोप इति । अत एव नुदावदेति सूत्रे शुषः क इत्यादि बहुयोगविच्छिन्नस्य नकारस्य कथमनुवृत्तिरित्याशङ्कयान्यतरस्यानध्याख्येति संहितापाठेन नकारान्तरपश्लेष इत्युक्तं भाष्ये । हलोयमामिति लोप इति हि तस्याशयः।